Book Title: Karan Prakash
Author(s): Bramhadev, Sudhakar Dwivedi
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 282
________________ ( 160 ) हुण, दे, (भविष्यति) दद, (ततव्ययोः) दा Pachadi &c. are used for pachayati &c. fut STJATE रणीयं। In these cases old authorities are our only guides. पाचयत्यादीनां 'पचदि' इत्यादयो निपात्यन्ते। In the apnbhransa (अपभ्रंशे) त्रु स्थाने व्वुव इत्यादेशो भवति in the apabhrans'a bbuba is substituted for bru, अपभ्रंशे क्षिप्तादीनां स्थाने छोल्ल इत्यादय श्रादेशा भवन्ति । In the apabhrans'a, chilla &c. are substituted for kshipta &c. अपभ्रंशे आपूर्व चक्ष स्थाने अक्ख इत्यादेशो भवति । In the apabhrans'a akkh is substituted for áchaksha. अपभ्रंशे वदस्थाने वोल्ल इत्यादेशो भवति । In the apabhansa bolla is substituted for vada. सम्पूर्णम् । THE END. Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 280 281 282 283 284