Book Title: Karan Prakash
Author(s): Bramhadev, Sudhakar Dwivedi
Publisher: Chaukhamba Sanskrit Series Office

View full book text
Previous | Next

Page 264
________________ ( 142 ) (३) चि, जि, हु, श्रु, स्रु, लू, पू, धूना मन्ते एकारागमो भवति एषां दीर्घस्वरस्य इस्वश्च । Na is added at the end of the roots chi, ji, hu, s'ru, sru, lú, pú and dhú and the preceding long vowel is shortened, as चिणदू &c. च्यादीनां कर्म्मणि भावे च वर्त्तमानानामन्ते द्विरुक्तो वकारागमो वा भवति । In the कर्म्मवाच्य and भाववाच्य ie the true passive and the impersonal passive neuter of a verb vv is also optionally added to the root and the suffix यक ( ज्ज) if ap - plied to it is elided, as चिव्वद्दू, चिणिज्ञ्जदू (चीयते) इत्यादि । चित्र हन खनां कर्म्मणि भावेचान्ते द्विरुक्तो मो वा भवति । यको लोपः । At the end of the roots chi, han and khan when in the (भावकर्म्म) passive voice mm is opptionally added, and the suffix yake ( यक् ज्ज) is elided after it ; as चिम्मद् (चीयते), हम्मदू ( हन्यते ), इत्यादि (१) । हन्तेः कर्त्तर्य्यपि । This rule is also applied to the root han even when in the active voice. (४) रुह, लिह, वह, रुधामन्त्यस्य भावको 'द्विरुक्तो भो भवति । यक् लोपश्च । The final letter of the roots duh, lih, bah and, rudh when in the passive ( भावकर्म्म), becomes and the suffix yake (यक्-ज्ज) is elided after it, as दुव्भदू, दुद्दिज्जदू (दुएते) इत्यादि । (५) गमादीना मन्त्यस्य भावकर्मणो द्वित्व' वा भवति । यक् लोपश्च (१) शौरसेन्यां नियम एष न वर्त्तते In the s'aurasení this rule is not applied. Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284