SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ ( 105 ) पिट-शब्दः। एकवचनं वहुवचनं १मा (nom.) पित्रा (१) पिअरो पिपरा (२) २या (acc.) पिअरं (३) पिअरे, पिदुणो ३ या (instr.) पिअरेण, पिदुणा पिअरेहिं ५ मी (abi.) पिपरादो, पिदुणो इत्यादि पिअरहितो, पिदुहितो इत्यादि ६ष्टी (gen.) पिअरस्म, पिदुणो पिअराणं, पिदुणं ७मो (loc.) पिअरे, पिअरम्मि, पिदुम्मि पिअरेसु, पिदुसुं में (voc.) हे पित्र, हे पिअर हे पिरा एवं भ्राट, जामात्री रूपाणि भवन्ति । The words bhrátri and jámátri are declined like pitri. ईकारोकारान्तानां पुलिङ्गानां रूपाणि । Declension of words (masc.) ending in í or ú. (१) प्राकृतप्रकाश कल्पलतिकयोरीकारोकारान्तानां शब्दानां साधनार्थं न पृथक् सूत्राणि विद्यन्ते। प्रतीयते तत् तेषामपि यथाक्रम मिकारोकारान्तवत् कार्याणि भवन्तीति । १। शौरसेन्यां प्रथमैकवचने “पिदा” इतिरूपं भवति। यथा “ ताद को वि एदाए पिदा" In the saurasenf the word pitri becomes pida in nom. singular. २। भ्राटशब्दस्य जसि ‘भादरो' इतिरूपम् दृश्यते। We find also the form 'भादरो' in nom. plu. of bleritri as अणगेहन्द एदं ववसिदं ते भादरो। ३। भाषान्तरे अमि 'पिर' इति रूपम्। In some dialects we find also the form fout in acc. sing. 14 Aho! Shrutgyanam
SR No.009885
Book TitleKaran Prakash
Original Sutra AuthorN/A
AuthorBramhadev, Sudhakar Dwivedi
PublisherChaukhamba Sanskrit Series Office
Publication Year1899
Total Pages284
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy