Book Title: Kalpasutra
Author(s): Hermann Jacobi
Publisher: Leipzig

View full book text
Previous | Next

Page 115
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 102 Kalpasutra. sâmânikâ indrasamânâyushkâdibhâvâh. S. about the lokapâlas see Weber 1 c. 223--226. agramahish yah.... tatha câ "rsham: Pauma, Siva, Sai, Amjû Amalâ Accharâ, Navamiya, Rohiņi. tisrah parishado bâhyamadhyâbhyantarâ, jaghanyamadhyamotkrishtaviçeshaparivârabhûtâḥ, saptâ 'nìkâni hasty-açva - ratha-padâti-vřishabhanartaka-gâthaka-jana-rûpâņi sainyâni. S. âhaya tti âkhyânakapratibaddham ahatam vâ 'vyavacchinnam yan natyam natakam tatra yad gîtaı ca geyam yâni ca vâditâni tantrîtalatâlatruțitâni tatra tantrî vîņâ, talatâlâç ca hastâsphoțaravâḥ, talâ vâ hastâḥ, tâlâh kamsikâh; tudiya tti çeshatâryâņi yaç ca ghanamridajgo meghadhvanimardalo yac ca patupatahavaditam iti karmadhâruyagarbho dvandvas tataç ca teshâm yo ravas tena. kvacit punar mahaya 'haya - natta - gêya-vâiya - âhaya - samlha-samkhiya-kharamuhiyapoya-piripiriyâ-paņava-padaha-bhambhâ-horambha-bheri-jhallaridumduhi-tatu-vitata-ghana-jhusira - tamtî-talatâla-tudiya-ghanamuimga-padu-ppavaiya-raveņam ti driçyate tatra ahatâny avyâhatâni nâțyagîtayâditâni tatha ahatebhyo mukhahastadan dadibhir akuțyamânebhyaḥ çañkhâdibhyo yo ravas tena mahatâ vipulena, tatra çañkhâḥ pratîtâḥ, çañkhikâ hrasvaçañkhâḥ, kharamukhikâ kâhalâ, poyâ mahatî kâhalá, piripiriya kolikapuțakâvanaddhamukho vâdyaviçeshaḥ, paņavo bhaņdapataho laghupataho vâ tadanyas tu pataha iti, bhambha tti dhakkâ, horambha tti rûdhigamyâ, bherî mahåąhakkâ, jhallarî valayâkâro vadyaviçeshaḥ, dundubhir devavâdyaviçeshaḥ; atho'ktânuktasamgrahadvârena "ha: tate 'tyadi tatâni vîņâdikâni tajjanitaçabdâ api tataḥ, evam anyad api padatrayam navaram, ayam viçeshas tatâdînâm: tatam viņâdikam jñeyam, vitatam pațahâdikam | ghanam tu kâinsyatâlâdi vamçâdi çushiram matam! tathâ tantri 'tyâdi prâgvat; patunâ dakshapurusheņa pravâdyata iti pațupravâditaḥ, sa câ 'sau ghanamsidañgaç ca prâkțitatvad viçeshanasya paranipâtas tata etesham ravas tene 'ti vyakhyeyam. S. SS 15-16 are almost verbally repeated from the beginning of the Râjapraçnîyasûtra; the only difference is that there they refer to Sûryabhadeva. 15) imam ca ņam ti kevalaḥ paripûrņaḥ sa cû 'sau kalpaç ca kâryakaranasamartha iti kevalakalpah, kevala eva vâ kevalakalpaḥ samagrah, athavâ paripúrnatâsâdharmyât kevalakalpah kevalajñânasadriças tam. Ş. ohi avadhi is one of the five divisions of samyagjñâna; compare The Pandit IX 286 (Sarvadarç. Sam.) .... egasâdiyam ti ekakhandaçâţakamayam uttarâsangam vaikakshikam. S. 16) arahamtânam. sarvatra prâkrite caturthyâh shashthî. tato devâdibhyo 'tiçayapâjâvandanâdy-arhatvad arhadbhyo namaḥ, bahuvacanam advaitocchedâd arhadbahutvakhyâpanârtham namaskartuḥ phalâtiçayajñâpanârtham ca. tatha karmâ-'ri-hananât arihamtânam. karmabîjâbhâve bhave 'prarohâd aruhamtâņam. iti pâțhatrayam. S. dharmavaracâturantacakravartibhyaḥ. trayaḥ samudraç caturtho For Private and Personal Use Only

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191