Book Title: Kalpasutra
Author(s): Hermann Jacobi
Publisher: Leipzig

View full book text
Previous | Next

Page 132
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Notes II. Sthavirávali. 119 4) Sutthiyasuppadibuddhâņam ti. susthitau suvihatakriyânishthau, supratibuddhau sujñatatattvau tato viçeshaņakarmadhârayah, koţikakâkandakâv iti nâma; anye tv ittham âcakshate: susthitasupratibuddhâv iti nâma, koţikakâkandakâv iti virudaprayam viçeshanam: kotyamçasûrimantrajâpaparijñânâdinâ kauţikau, kâkandyâm nagaryâm jậtatvật kâkandakau, tato viçeshaṇasamâsaḥ. ye tu susthitasupratibuddha ity ekam eva nâma manyante tadabhiprayam na vidmo dvitvavyâghâtât. yadi param: madhukaitanya yena susthitena sahacaritaḥ supratibuddhaḥ susthitasupratibuddha iti pakshaḥ çaraṇam, tatra ca půjyatvad bahuvacanam jñeyam. S. 5) bahavo 'tra vacanâbhedâ lekhakavaiguṇyāj jâtâh. tattatsthavirâņâm ca çâkhâḥ kulâni ca prậyaḥ sampratam nâ 'nuvartante nâmântaratirohitâni va bhavishyanti, ato nirnayah kartum na pâryate pâțheshu. tathâ hi câkhâsu: kvacid â darçe Kodavaņê (6) 'ti, kvacit Kumdadhârî 'ti; tathâ hi kvacit Punnapattiya (7) iti, kvacit Suvannapattiyâ iti. evaņ kuleshy api, kvacit Ullagaccha taiyam (7,6) ti pathah, kyacit aha Ullagandha taiyam ti. tasmad atra bahucrutâ eva pramânam, mà 'bhûd utsůtram iti. tatra kulam ekâcấryasamtatih, çakhâsu tasyam eva samtatau purushavíçeshânâm přithak prithag anvayâ, ekavâ canâcâryayatisamudâyo gaṇaḥ: tattha Iculam vineyam egâyariyassa samtatê-jão | donha kulâna miho puna sậulelehanam gao leo || tti vacanât. athava çûkhâ vivakshitâdyapurushasya samtâno, yatha Vairasvâminâmnâ Vairaçâkhâ, 'smâkam kulâni tu tacchishyânâm prithak přithag anvayâ, yathâ Cândrakulam Nagendrakulam ityâdi. S. 6) Chulue Rohagutte tti vipratipattyavasthâyâm dravya-gunakarma-sâmânya-viçesha-samayâyâ-”kya-shat- padârtha - prarûpakatvật shat, gotrena Ulukatyad Ulakah; shat ca 'say Ulukaç ca Shadulakah. Ulûkatvam eva vyanakti: Kosie gottenam ti ulûkakauçikaçabdayor nâ 'rthabhedaḥ. Terâsiya tti Trairâçikâ, jîvâ="jîva-nojîvâ-"khyarâcitrayaprarûpiņas tacchishyapraçishyâḥ. — Then follows the legend about Rohagupta (544 A.V.) The Vaiceshika Philosophy is said to have been developed out of the Trairâçika-doctrin: kramena Vaiceshikadarçanam tataḥ prarûdham. S. The name Aulûkadarçana or Owl-Philosophy is given to the Vaiceshika, perhaps because of the bewildering style of elucidation in which the Naiyayiks glory', or because one of the first doubts raised in Vaiceshika-Nyâya treatises is that about the nature of darkness, whether it be a dravya or not. Thus says çriHarsha in the Uttara-Naishadhîya XX, 36: dhyântasya vâmoru vicâranayam Vaiceshikam câru matam matam me | Aulûkam âhu khalu darçanam tat kshamam tamastattvanirúpaņaya | For Private and Personal Use Only

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191