Book Title: Kalpasutra
Author(s): Hermann Jacobi
Publisher: Leipzig

View full book text
Previous | Next

Page 135
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 Kalpasútra. bahônấm và grihamanushậnam matah sachupraveças , tậni bahumatâni; anumayâim ti anumatâni datum anujñâtâni, aņur api kshullako 'pi mato yeshu sarvasâdhusâdharaṇatvân, na punar mukham dộishțvâ tilakam karshayantî 'ty aņumatânî 'ti vâ. S. 20) nityam ekâçaninaḥ. goyarakālam ti ekasmin gocaracaryâkâle sûtrapaurushyanantaram ity arthaḥ ..... nannatthe ityâdi ņakâro vâkhyâdâv alamkârârthaḥ. anyatra "câryavaiyâvřittyât; âcâryavaiyâvrittyâd anyatra tad varjayitve 'ty arthaḥ. âcâryavaiyâvșittyam hi yady ekabhuktena kartum na pârayati, tadâ dvir api bhuktam; tapaso hi vaiyâvșittyam garîyah. evam upadhyâyâdishy api. avamjanajayaenam ti na vyañjanâni bastikûrcakakshâdiromâņi játâni yasyâ 'sau avyañjanajậtas, tataḥ: svârthe kaḥ (Hem. II 164), avyañjanajấtakâd anyatra, yâvad adyâ 'pi tasya vyañjanâni no odbhidyante, tâvad dvir api bhojanam na dushyatî ’ty arthaḥ. atra ca âcâryaç ca vaiyâvșittyam asyâ 'stî 'tyabhrâditvâd apratyaye vaiyâvrittyaç ca vaiyâvșittyakaraḥ. âcâryavaiyâvșittyam tâbhyâm anyatra; evam upâdhyâyâdishv api neyam. âcâryopâdhyâyatapasviglânakshullakânām dvirbhuktasyâ 'py anujñâtatvad, evam api vyâkhyâ. S. 21) There being two daily meals, caturthabhojin is called he who partakes of one meal only in two days, etc. caturthabhojî prâtar na caramapaurushyam nishkramyo 'pâçrayâd âvacyikyâ nirgatya pûrvam eva vikatam udgamâdiçuddham bhuktvâ prâsukâhâram pîtvå ca takrâdikam samsrishțakalpam vâ, patadgraham pâtram samplikhya nirlepîkritya, sampramrijya ca prakshâlya. S. 25) tatro 'tsvedimam pishtajalam bhřitahastâdikshâlanajalam vâ; samsvedimam samsekimam vâ. [I think samseima to be in Samskrit sasvedima; comp. manamsi = manasvin (Hem. I 26)], yat parņâdi utkalya çîtodakena sicyate, tat. câulodagam tanduladhâvanodaka tilodakam mahârâshtrâdishu nistvacitatiladhavanajalam; tushodakam vrîhyâdidhậvanam; yavodakam yavadhâvanam; âyâmako “vacrâvanam (avasrâ?); sauvîrakam kaňjikam; çuddhavikațam ushạodakam, usiņaviyade iti ushṇajalam; tad api asiktam yataḥ prâyeņâ 'shtamordhvam tapasvino deham devatâ 'dhitishţhati .... paripúe tti vastragalitam aparipûte triņakâshthâdi gale laganat; tad api parimitam, anyatha jîrņam syât. kvacit: se vi ya ņam bahusampunne, no vi ya ņam abahusampunne ity api driçyate, tatra ishad aparisamâptam sampûrņam bahusampûrņam, nâmnaḥ prâg bahur ve 'ti bahupratyayah, atistokatare hi triņmâtrasyâ 'pi no 'paçama iti. S. 26) samkhyayo 'palakshitâ dattayo yasye 'ti samkhyâtadattikas tasya dattiparimânavata ity arthaḥ. S. 27) upâçrayâc chayyâtaragrihâd arabhya yâvat saptagsihântaram saptagļihamadhye samkhadim ettae tti samskriyata iti samskṣitir odanapâkas tâm etum gantun na kalpate, pindapâtârtham tatra For Private and Personal Use Only

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191