Book Title: Kalpasutra
Author(s): Hermann Jacobi
Publisher: Leipzig

View full book text
Previous | Next

Page 136
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Notes III. Sâmâcârî. 123 na gacched ity arthaḥ. teshâm grihâņâm sannibitatayâ sâdhuguņahřitahridayatveno 'dgamâdidoshasambhavât. etâvatâ çayyâtaragriham anyâni ca shad âsannagņihâņi varjayed ity uktam. kasya na kalpata ity âha: samniyattacârissa nishiddhagsihebhyaḥ samnivsittaḥ samç carati viharatî 'ti samnivșittacârî pratishiddhavarjakaḥ sadhus. tasya bahavas tv evam vyâcakshate saptagrihântaram samkhadim ca janasamkulajemanavârâlakshaņâm gantum na kalpate. yat uktam pratibhâti, tad vyâkhyânam pramânîkartavyam. dvitîyamate çayyâtaragriham anyâni ca sapta grihâņi varjayed ity uktam. třitîyamate çayyâtaragriham anantaragriham sapta câ 'nyani varjayed ity uktam. uvassayassa pareņam ti upâçrayât parataḥ saptagribântaram etum na kalpate. paramparenam ti paramparaya vyavadhânena saptagrihântaram etum na kalpate. Çayyâtaragrihâd anantaram ekam griham, tataḥ saptagļihâ(ņi), iti paramparatâ. S. 28) pânipadiggahiyassa (he who uses his hand instead of an alms bowl) jinakalpikâdeh; kanagaphusiyâ phusâramâtram; avaçyâyo mihilâ varsham vâ; vrishţikâyo 'pkâyavsishțiḥ. S. 29) agihamsi tti anâchâdite âkâçe. S. dakam bahavo bindavo, dakarajo bindumâtram, dakaphusiya phusâram avaçyâya ity arthaḥ. S. 31) vagghâriyavutthikâo ti acchinnadhârâvrishțir ..... samtaruttaramsi antaraḥ sautrakalpa, uttara aurņikas, tâbhyâm prâvritasyâ 'lpavrishtau gantum kalpate. athavâ: antara iti kalpaḥ; uttara iti varshâkalpaḥ kambalyâdiḥ. Cûrņikâras ty âha: amtaram rayaharanam padiggaho vâ uttaram pâuraņakappo, tehim saha tti. s. 32) nigijjhiya 2. sthitvå sthitvå varshati. S. vikatagrihe âsthânamandapikâyâm yatra grâmyaparshad upaviçati. S. 33) âgamanât pûryakâlam; athava pûrvam sâdhur âgataḥ paccâd dâyako râddhum pravřitta iti pûrvâgamanena hetunâ pûrvâyuktas tandulodanaḥ kalpate paccâdâyukto bhilingasúpo na kalpate. tatra pûrvâyuktaḥ sâdhvâgamanât pûrvam eva svârtham gộihasthaiḥ paktum ârabdhah. S. This is, according to the commentator, the orthodox interpretation of púrvayukta; two others are rejected as anâdecau; viz., 1) pûrvậyukta = yac cullyâm âropitam, 2) pûrvâyuktam yat samîhitam i. e. yat pâkârtham upaļhaukitam. 36) ekatrayatam subaddham bhâņďakam pâtrakâdy upakaranam ca kritvå vapushâ saha prâvritya. S. 38) atthi ya ittha keya tti asti câ 'tra kaçcit pañcamaḥ; atthi yâim tha iti pâțhe tu tha iti vâkhyâlamkâre atthi yâim ti bhâshầmâtram asti ce 'ty arthaḥ .... nham vâkhyâlamkâre. 41) icche 'tyadi, icchâ ced asti tadâ etc. S. 44) cakshusha jñâtva drishțyâ Cå pratilekhitavyâni parihartavyatayâ vicâraņîyâni ..... panaka ullî sâ ca prâyah prâvrishi bhûmikâshthabhâņķâdishu jâyate, yatro ’tpadyate, taddravyasamavarņaç ca. nômam pannatte iti nama iti prasiddhau. 2. bijasû For Private and Personal Use Only

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191