Book Title: Kalpasutra
Author(s): Hermann Jacobi
Publisher: Leipzig

View full book text
Previous | Next

Page 139
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 Kalpasútra. kayamâne kade tti nyâyât säijjiu tti bhanyate. tatsambandhini pramârjanâ sôijjiya. yasminn upâçraye sthitâs tam prâtaḥ pramârjayanti, bhikshâgateshu sâdhushu, punar madhyâhne, punaḥ pratilekhanâkâle tritîyapraharânte, iti vâracatushțayam pramârjayanti varshâsu, ritumadhve trih. avam ca vidhir asamsakte, sa samsakte tu punaḥ punaḥ pramârjayanti, çeshopâçrayadvayam tu pratidinam pratilikhanti pratyavekshante: mà ko 'pi tatra sthâsyati, mamatvan vâ karishyatî 'ti. tritîyadivase pâdaproñchanakena pramârjayanti. ata uktam: veuvviya paạileha tti kvacit sâijjiyâ padileha tti driçyate, tatrâ 'pi pratilekhanâpramârjanayor aikyavivakshayâ sa evâ 'rthaḥ, s. 61) avagrihyo 'ddiçyâ 'ham amukâm diçam anudiçam vâ yâsyâmî 'ty anyasâdhubhyaḥ kathayitva. S.. pratijâgrati praticaranti gaveshayanti. S. 62) varshâkalpaushadhavaidyârtham glânasârâkaraņârtham vâ yâvac catvâri pañca vâ yojanâni gatva pratinivarteta. S. 63) etam pûrvoktaiạ sâmvatsarikam varsharâtrikam sthavirakalpam; yady api kimcij jinakalpikânâm api sâmânyam, tatha 'pi bhûmnâ sthavirâņâm evâ 'tra sâmâcârî 'ti sthavirakalpakamaryâdâm yathâsâtram yathâ sâtre bhaņitam, na sûtravyapetam, tathâ kurvataḥ kalpo bhavati, anyathâ tv akalpa iti yathậkalpam; evam kurvataç ca jñânâditrayalakshano mârga iti yathâmârgam; yatha tathyam yathai 'va satyam upadishtam bhagavadbhis tatha samyag yatbâ sthitam. käeņa tti upalakshanatvật kâyavânmanobhiḥ ....... sprishţvâ âsevya; pâlayitvå atîcârebhyo rakshayitva; çodhayitva çobhayitvâ vâ vidhivatkaraṇena; tîrayitva yâvajjîvam ârâdhya. S. 64) iti bravîmî 'ti çriBhadrabâhusvâmî svaçishyân prati brûte: ne dam svamanîshikayâ bravîmi, kim tu tîrthakaraganadharopadeçene 'ti. anena ca gurupâratantryam abhihitam. S. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191