Book Title: Kalpasutra
Author(s): Hermann Jacobi
Publisher: Leipzig

View full book text
Previous | Next

Page 133
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 120 Kalpasútra. Or, as Prof. Weber thinks, the name Aulukya for Kânâda had its origin in a quibble on the word kânâda, which means either 'follower of Kanâda' or 'crow-eater'. Acharya Shri Kailassagarsuri Gyanmandir 12) atrâ 'ntare vamdami Phaggumittam ca ityâdi gâthâvrindam bahushv âdarçeshu driçyate, katipayapustakeshu ca: therassa nam ajja Phaggumittassa Goyamaguttassa ajja Dhanagiri there amtevâsî Vasitthagotte ityâdi yâvat: therassa nam ajja Sihassa Kasavagottassa ajja Dhamme there amtevási Kásavagotte, therassa nam ajja Dhammassa Kasavagottassa ajja Samdile there amtevasi iti paryantam driçyate, tadanantaram ca vamdami Phaggumittam ca ityâdi gâthâs; tatra ca gadyoktârthaḥ punah padyaiḥ samgrihîta iti na paunaruktyam bhâvanîyam. S. Sâmâcârî. 1 III. 2) kaḍiyaim katayuktâni; ukkampiyaim dhavalitâni; channâim trinâdibhiḥ; littaim chaganâdyaiḥ, kvacit guttaim ti pâthas, tatra guptâni vritikaranadvârapidhânâdibhiḥ; ghatthaim vishamabhûmibhanjanât; matthaim çlakshnîkritâni, kvacit sammatthâim ti pâthas tatra samantân mrishțâni masṛinîkritâni sammrishțâni; sampadhûmiydim saugandhyâpâdanârtham dhûpanair vâsitâni; khatodagaim kritapranâlîrûpajalamârgâni; khayaniddhamanaim niddhamanam khalam grihât salilam yena nirgacchati; appano atthae âtmârtham grihasthaiḥ kritâni; parikarmitâni, karoteḥ kândam karotî 'ty âdâv iva parikarmarthatvât; paribhuktâni svayam paribhujyamânatvât; ata eva parinâmitâni acittîkritâni; tataḥ savimçatirâtre mâse gate amî adhikaranadosha na bhavanti. yadi punah sâdhavaḥ: sthitâḥ sma iti brûyus, tadâ te pravrajitânâm avasthânena subhiksham sambhavya grihiņas taptâyogolakalpâd amtâla-(? also in the Kalpalatâ)-kshetrakarshanagrihacchâdanâdîni kuryuḥ, tathâ câ 'dhikaranadoshâ; atas tatparihârâya pañcâçatâ dinaiḥ sthitaḥ sma iti vâcyam iha hi paryushanâ dvidhâ: grihijñâtâjñâtabhedât. tatra grihinâm ajñâtâ, yasyâm varshayogyapîthaphalakâdau yatne kalpoktâ dravyakshetrakâlabhâvasthâpanâ kriyate, sâ "shâḍhapaurṇamâsyâm pañcapañcadinavṛiddhyâ yâvad bhâdrapadasitapañcamyâm cai 'kâdaçasu parvatithishu kriyate. grihijñâtâ tu yasyâm sâmvatsarikâtîcârâlocanam luñcanam Paryushanâkalpasútrakarshanam caityaparipâţî ashtamam sâmvatsarikapratikramanam ca kriyate. yayâ vrataparyâyavarshâni ganyante, sâ nabhasyaçuklapañcamyâm Kâlakasûryâdeçâc caturthyâm api janaprakaṭam kâryâ. yat punar abhivardhitavarshe dinavimçatyâ paryushitavyam ity ucyate, tat siddhântaţippanânâm anusârena, tatra hi: yugamadhye pausho yugânte câ 'shâḍha eva vardhate, nâ 'nye mâsâs; tâni câ 'dhunâ na samyag jñâyante, to dinapañcâçatai 'va paryushanâ samgate 'ti vriddhâḥ. tataç ca kâlâvagraho jaghanyato: nabhasyasitapañcamyâ ârabhya ca For Private and Personal Use Only

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191