Book Title: Kalpasutra
Author(s): Hermann Jacobi
Publisher: Leipzig

View full book text
Previous | Next

Page 130
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Notes I. Jinacaritra. 117 çatasya ayam trinavatitamaḥ samvatsarah. tathân cân 'yam arthah: navaçatâçîtitamavarshe Kalpasya pustake likhanam navaçatatrinavatitamavarshe ca parshadvâcane 'ti tatho'ktam çrîMunisundarasûribhiḥ svakṣitastotraratnakoçe: vîrât trinandâñkaçarady acîkarat tvaccaityapûte Dhruvasenabhûpatih | yasmin mahaiḥ samsadi Kalpavâcanâm âdyâm, tad Anandapuram na kaḥ stute? || pustakalikhanakâlas tu yatho 'ktaḥ pratîta eva: valahipurammi nayare ityâdivacanât; tattvam punaḥ kevalino vidanti. (Subodhikâ.) (Tamanasy bhagavato Mahấyfrasya muktigamanat paçcát navaçataaçîti 980 varsheshu gateshu Devarddhigaņikshamâçramaņena kâlaviçeshasya vuddhihîyamânam (read buddhim hîyamânâm) jñâtva siddhântavicchedam bhâvinam vicintya prathamadvadaçavârshakasya (read varshikîyadurbhikshasya)prânte sarvasâdhûnâm(supply sañgham) sammîlya (!) Vallabhînagaryâın çrîsiddhântaḥ pustakeshu kritaḥ pustakeshu likhitaḥ; pûryam sarvasiddhântânâm pâțhanam ca mukhapâţhenai 'vâ "sit, tataḥ paccâd gurubhiḥ pustakena siddhântaḥ çishyebhyaḥ pâțhyate, iyam rîtir abhût. kecid âcâryâ atra evam ahuh: bhagayato muktigamananantaram namecataaxitivarshair Dhruvasenasya râjñaḥ putracokanivâraņâya sabhâlokasamaksham Kalpasûtram çrâvitam; punar navaçatatrinavativarshaiḥ çrîVîranirvârât çrîSkandilâcâryair dvitîyadvâdaçavarshikîyadurbhikshaprânte Mathurâpuryâm sâdhûn sammîlya (!) siddhantah pustakeshu likhitah. yato Valabhîvâ canâyâtasthavirâvali vâcyate, ekâ punar Mâthuriyayacanaya sthavirâvali procyate; anyo pi yaḥ kaçcit parasparam siddhantaiḥ (vi)samvâdo driçyate, sa sarvo 'pi vâcanâyâ eva bhedaḥ. punar atra pûrvâcâryâh kecid evam âhuḥ: çrîVîranirvânât navaçataaçîtivarshaiḥ siddhantaḥ pustakeshu likhitaḥ, navaçatatrinavati-993-varshaiḥ Kalakâcâryeņa pañcamîtah caturthyâın çrîparyushanâparva kritam. atra bahavo viçeshâḥ santi, te gîtârthâh jânanti. çrîĀ yaçyakasâtre pañcavidham pratikramaņam uktam: 1 devaçikam (?) 2 râtrikam, 3 pâkshikam, 4 caturmâsikam, 5 sâmvatsarikam. yadâ caturthyâm paryushaņâparva sthâpitam, tadâ tu pâshi(read pâkshî)caturdaçîdine câturmâsikam api ekatrai 'va sthâpitam, yatah granthe uktam asti: caumasaga padikamanam pak:khiya divasammi .. evam pâthaḥ katham milati? tasmâd evam jñâyate: pâkshikam caturdaçyâm, câturmâsikam pûrņimâyâm, etad ubhayam api pâkshîdine ekatra kțitam. etasya paramârthas tu prathamasâmâcâryâm ca vyâkhâto 'sti. (Kalpadruma.) Rishimaņdalaprakaraṇa and its commentary by Padmamandiragiri (samvat 1553) run thus: dubbhilckhammi panatthe puñar avi melitta samana-samghão ! Mahurâe anuugge pavattiö Khamdilena tayâ | 213 || For Private and Personal Use Only

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191