Book Title: Kalpasutra
Author(s): Hermann Jacobi
Publisher: Leipzig

View full book text
Previous | Next

Page 128
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Notes 1. Jinacaritra. 115 âdhâtum Anandapure sampratikâle Mahasthânâkhyayâ rûḍhe sabhâsamaksham ayam grantho vâcayitum ârabdha iti. samaņassa nam bhagavao Mahavirassa jâva savva-dukkha-ppahînassa Dhuvasenaraino putta-marane ege vása-sahasse asîti-vâsahie vatikkamte ity api kvacidâdarçeshu drishtam, bahuçrutâ vâ yathâvad vidanti. trinavatiyutanavaçatapakshe tv iyatâ kâlena pañcamyâç caturthyâm paryushanâparva pravavrite: tenauyu-nava-saehim samaikkamtehi Vaddhamanâo | pajjusavana-cautthe Kalayasûrîhimto thaviya || visahi dinehi kappo pamcaga-hanî ya kappa-thavana ya │ nava-saya-tenauehim vucchinná samgha-ânâe || Sala[valhanena ranna samghaesena kârio bhayavam | pajjusavana-cautthê câummasam caudasie || caumasaga padikamanam pakkhiya-divasammi cauviho samgho | nava-saya-tenauehim ayaranam tam pamânamti || iti Tîrthodgârâdishu bhananât. S. I add the remarks of the Kiranâvalî, Subodhika and Kalpadruma. The comment of the Kalpalatâ is a mere abstract from the Sandehavishaushadhi. yady api cûrņikâreņa kuto 'pi kâraṇân na vyâkhyâtam, avâptajîrnatîkaikadeçe tv asyâ vâcanâyâ ity evam vyâkhâtam; tathân 'pi açîtyadhikanavaçate varshâtikrame sarvân granthân vyavacchidyamânân drishtvâ pustakeshu nyasadbhih çrîDevarddhiganikshamâçramanaiḥ çrîKalpasûtrasyâ 'pi vâcanâ pustake nyaste 'ti kecit sambhavayanti. tathâ punar iyatkâlâtikrame Dhruvasenanripasya putramaraṇârtasya samâdhim âdhâtum Anandapure sabhâsamaksham çrîKalpavâcanâ'py ajanî 'ti kecit; tattvam tu bahuçrutagamyam iti. trinavatiyutanavaçatapakshe tu: tenaua-nava-sachim samaikkamtehi Vaddhamânâo | pajjosavana-cautthî Kalagasûrîhimto thaviya || ityâdi sammatim udbhâvye 'yatkâlâtikrame bhâdrasitacaturthyâm paryushanâparvapravṛittir iti kecid vyâkhyânayanti. evam vyâkhyâne kriyamâne çatrusamçayanirâsakaGardabhillocchedakâriKalakasûrito 'yam bhinna eva sampadyate. na cai' vam, yataḥ prabhavakacaritraKâlakâcâryakathaprabhṛitigrantheshv eka evo 'ktaḥ. tatha KalpacûrniNiçîthacûrnyâdishu tu BalamitraBhânumitrayor mâtulena paryushanâparva caturthyâm pravartitam; BalamitraBhânu(mitra) Tîrthodgâraprakîrņâdishu çrîVîrajina Vikramadityarajñor anta 8* For Private and Personal Use Only

Loading...

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191