Book Title: Kalpasutra
Author(s): Hermann Jacobi
Publisher: Leipzig
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
114
Ralpasútra.
samnipâtâ varṇasamyoga jõeyatayâ vidyante yeshậm te tathâ S. comp. Weber, Fragment der Bhagavatî p., 319.
146) antakrito bhavântakrito nirvâņayâyinas teshâm bhûmih kâlo 'ntaksidbhûmiḥ. jugamtakadabhúmi tti, iha yugâni kâlamânaviçeshâs tâni ca kramavartîni, tatsâdharmyâd ye kramavartino guruçishyapravishyâdirûpâḥ purushâs te 'pi yugâni, taiḥ pramitâ 'ntakridbhâmir yã sâ yugântaksidbhậmiḥ. pariyâyamtakadabhûmî ya tti paryâyas tîrthamkarasya kevalitvakâlas tam âçrityâ 'ntakridbhûmir yâ så tathâ. tatra jâve 'ty âdi, iha pañcamî dvitîyârthe drashțavyâ, tato yâvat třitîyam purusha eva yugam purushayuyam tritîyam prati çishyam Jambûsvâminam yâvad ity arthaḥ; yugântakarabhûmir Vîrajinasyâ 'bhavat, Virajinâd ârabhya tattîrthe tritîyam purusham yâvat sâdhavaḥ siddhâḥ çrîVîraḥ Sudharmà Jambûsvâmî 'ti, tataḥ param siddhigamanavyavacchedo bhûd iti hridayam. cauvâsapariyâe tti caturvarshaparyâye kevaliparyaye kevaliparyâyâpekshayâ bhagavati Jine sati antam akârshîd bhavântam akarot tattîrthe sâdhur nâ "rât kaçcid apî 'ti kevalotpatteç caturshu varsheshu siddhigamârambhaḥ. tathâ ca vșiddhâḥ:
Vîrassa siddhi-gamanâu tinni purisão jâva siddhi tti |
esa jug’-amtara-bhûmê tena param n'atthi nivvâņam ||
Vîra-jiņa-kevalâu cau-varisa na koi siddhi-sampatto 1
kevala-jutto vi jai pajjây-'amtakara bhûmê sâ || . S. 147) sampaliyamkanisanne tti samgataparyankaḥ padmasanam tatra nishaņņa upavishtaḥ; pañcapañcâçatsu kalyanaphalavipâkâdhyayaneshu ekam Marudevadhyayanam. S. The chattîsam ajjhayanam is, according to the Kalpalatâ, the Uttarâdhyayana. This statement is confirmed by the last verse of that work itself:
ii pâukare buddhe Nâyae parinivvue |
chattīsa uttarajjhâe bhava-siddhiya-sammae || 148) nava vâsa-sayâim ti çrîVîranirvșiter navasu varshaçateshy açîtyadhikeshu vyatîteshv iyam vâcanâ jấte 'tyarthe vyakhyayamune na tatha vicaravaturicaặcũnâm cetasi pritir, asya sûtrasya çrîVardhamânânantaram saptatyadhikavarshaçateno 'tpannena çrîBhadrabâhusvâmipraņîtatvât tasmad iyati kâle gate iyam vâcanâ pustakeshu nyaste 'ti sambhâvyate. çrîDevarddhikshamâçramaņair hi çrîVîranirvânân navasu varshaçateshv açîtyuttareshu atîteshu granthân vyavacchidyamânân dsishtyâ sarvagranthânâm âdime Nandyadhyayane sthavirâvalîlakshaņam namaskâram vidhâya granthâḥ pustakeshu likhitâ ity ata evâ ’tra granthe sthavirâvalîprânte Devard dhikshamâçramaņasya namaskaram vakshyate, pūrvam tu guruçishyânâı çrutâdhyayanâdhyâpanavyavahâraḥ pustakanirapeksha evâ "sît. kecit tv idam âhur, yad iyatkâlâtikrame Dhruvasenansipasya putramaraņârtasya samadhim
For Private and Personal Use Only

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191