Book Title: Kalpasutra
Author(s): Hermann Jacobi
Publisher: Leipzig
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
112
Acharya Shri Kailassagarsuri Gyanmandir
Kalpasútra.
vicchardya viçesheņa tyaktvâ, nishkramaņamahimakaranato vicchardavad vâ kritvâ, vicchardo vistârah. S. The form viggovaitta instead of vigovaitta (vigopya prakatikritya), is proved to be correct by the majority of the manuscripts. The commentary S suggests another explanation of vigopya: gupi gopanakutsanayoḥ; tato vigopya kutsanîyam etad asthiratvâd ity uktvâ dîyata iti. dâyikâ gotrikâs tebhyo dânam dhanavibhagam paribhajya vibhagaço dattvâ. S.
S.
113) pûrvadiggâminyâm châyâyâm, porisîe pâçcâtyapaurushyâm pramanaprâptâyâm kotipraptâyâm abhinivrittayam jâtâyâm. C and H explain paurushyam by paccatyapraharamânâyâm. çañkhikaç candanagarbhaçañkhahastâ mangalakârinaḥ çañkhavâdakâ vâ, câkrikâç cakrapraharaṇaḥ kumbhakâratailikâdayo vâ, langalika galâvalambitasuvarnâdimayalângalâkâradhâriņo bhattaviçeshâḥ karshakâ vâ, mukhamangalika mukhe mangalam yeshâm te tathâ câțukârina ity arthaḥ, vardhamânâh skandhâropitapurushâḥ, pusamâna tti pushyamânâ mâgadhâ mânyâ vâ, ghantaya carantî 'ti ghânțikâh râuliga iti rûḍhâḥ, teshâm ganâs taiḥ; kvacit khamdiyaganehim ti pâthas, tatra khan dikaganâç châtrasamudâyâs taiḥ. S.
114) atra siddhiçabdena çramanadharmasya vaçîkârah, tasya madhyam lakshanaya prakarshas tatra tvam nirantarayam tishthe 'ty arthaḥ. S.
uttamenam ti ut-tamasâ tamo 'tîtena tatrâ 'pi karmaçatrumardane pradhânam sadhanam çuklena çuklâkhyena apramattaḥ pramâdarahitaḥ san. S. and Kiranâvali; but in the Subodhika: dhyânena kene 'ty âha uttamena çuklena.
116) bahuim divasaim comp. Lassen Inst. p. 309. pamcamutthiyam ti ekayâ mushtyâ kûrcasya locam catasribhiḥ çirasaḥ. devadûsam ti indreņa vâmaskandhe 'rpitam divyavastraviçesham. S. vosatthakde vyutsrishṭakayaḥ parikarmavarjanât tyaktadehaḥ parîshahâdisahanât. S.
118) îryâyâm gamanâgamanâdau samitaḥ samyak pravṛittaḥ âdâne grahane upakaranasye 'ti gamyate bhâṇḍamâtrâyâ vastrâdyupakaranarûpaparicchadasya bhâṇḍamâtrasya co 'pakaranasyai 'va, athava bhânḍasya vastrâder mṛinmayabhajanasya vâ, mâtrasya ca pâtraviçeshasya; nikshepaņâyâm vimocane yah samitaḥ supratyupekshitâdikrameņa samyak pravṛittaḥ. S.
S.
119) vâsîcandanayoh pratîtayor athava vâsîcandane iva vâsîcandane apakârakopakârakau tayoḥ samâno nirdvesharâgatvât etc. vâsî şûtradhârasya kâshțâcchâdanopakaranam. Subodhikâ. 120) (sovaciya) upacayanam upacitam saho 'paciteno 'pacayena vartate sopacitam, satyasamyamatapaḥsucaritena sopacitam sphîtam phalam muktilakshanam yasya sa tathâ sa câ 'sau nirvâṇamârgaç ca vyâvṛittasya jîrnodyânasye 'ty arthah; jîrnavyantarayatanasya và vijayavartam và nâma caityam katthakaranamsi kshetradhânyotpattisthâne. jhanamtariyâe iti çukladhyânam caturdhâ: prithaktvavitarkam savicâram, ekatvavitarkam avicâram, sûkshma
For Private and Personal Use Only

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191