Book Title: Kalpasutra
Author(s): Hermann Jacobi
Publisher: Leipzig
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
110
Kalpasútra.
phalakahastâ , bhikshâkâ gaurîputrakâ iti prasiddhâḥ, tûņaillâ bhastrakavittâs tuņâbhidhânavậdyaviçeshavanto vâ. S.
102) utkrishțam karshanam krishtam unmuktam krishtam yasyâm so 'tkrishtà tâm, labhye 'pi akarshananishedhât, adeyam vikrayanishedhanena na kenâ 'pi kasyâ 'pi deyam, ameyam krayavikrayanishedhâd evâ 'vidyamâno bhațânâm râjâjñâdâyinâm bhattaputradipurushậnấm prave;ah kutumbigrikeshu yasyâm sả tathâ tâm. tatha dandena nirvřittam dandimam, kudandena nirvřittam kudandimam râjadeyadravyam tan na'sti yasyẩm sa tatha tâm; adamdimakudamdimam tatra dando parâdhânusâreņa râjagrâhyam dravyam kudandas tu kâraņikânâm prajñâparâdhân mahaty apy aparâdhino 'parâdhe “lpam râjagråhyam dravyam; kvacit adamdukudamdimam iti pâțhas, tatra daņdalabhyam dravyam dandaḥ çesham uktavat. adharimâm avidyamânam dharimam riņadravyam yasyâm sâ tathả tâm; kvacit aharimam iti drishtam, tatra aharimâm kasyâ 'pi vastunaḥ kenâ 'py aharaņât; kvacit adhûranijjam ity api driçyate, tatra avidyamâno dhâranîyo dhamarņo yasyâm sâ tathâ ....... sthitau kulamâryâdâyâm patitâ ”ntarbhûtâ yả putrajanmotsavasambandhini vardhậpanâdikâ prakriyâ. S.
104) mâtâpitarau prathame divase sthitipatitam kulakramântarbhậtam putrajanmocitam anusthậnam karayatah sma ...... jâgariyam ti shashthîjâgaraṇam, kvacit dhammajâgariyam driçyate, tatra dharmeņa kuladharmeņa lokadharmeņa va shashthyâm râtrau jagaranam dharmajagaranam dharmajagarika tâm ...... mitrậni suhridaḥ, jñātayaḥ sajâtîyamåtâpitribhrâtrâdayaḥ, nijakâh svakiyah putrâdayaḥ, svajanaḥ pitsivyâdayah, sambandhinaḥ svaçurâdayah, parijano dâsîdâsâ diḥ, Nayakhattiyâ Usabhâsâmisayanijjaga. S. The last words being Prâksit are most probably taken from the Cûrņi. The Kiraņâyalî has: Jñâtakshattriya Rishabhasvâmisajấtîyâḥ; but the Kalpalatâ: Nâikhattie tti Usabhasânisayanijjaga.
105) jimitau bhuktavantau bhuttuttarâgaya tti bhuktottaram bhojanottarakâlam âgatâv upaveçanasthâne iti gamyate. S.
108) sammuditâ râgadveshâbhâvaḥ, saha iti sahabhayinî sammuditâ sahasammuditâ, yac cûrņi”: sammui râgaddosarahiyaya ..... parîshahopasargâņâm kshutpipâsâdidivyâdibhedâ dvâvimçatishoďaçavidhânâm kshậntikshamah kshậntyâ kshamate na tv asamarthatayâ yaḥ sa kshậntikshamaḥ, pratimânâm bhadrâdînâm ekaratrikyadinam va tattadabigrahaviçeshần âm va. S..
110) dakshaḥ kalâsu dakshaḥ, pratijñātasiddhipâragâmitaya pațvî pratijñâ yasya sa tathâ; pratirûpaḥ tattadguṇasamkramaņadarpaņatvât viçishtarûpo vâ; âlînaḥ sarvaguņair âçlishtah, guptendriyo vâ; bhadrakaḥ saralaḥ, bhadraga iti và bhadravad vộishabhavad gacchati, bhadrado vâ kalyânadâyitvật ..... tathâ jñātaḥ prakhyâtaḥ, Jñâto vâ Jñâtavamçyatvât ata evâ "ha Nayaputte Jñâtaputrah Jnâtah Siddharthanripas tasya putro Jñâtaputraḥ, na ca putramâtrenai 'va kâcit siddhir ity âha Jñatakulacandrah; videha iti viçishtadehaḥ, vajrarshabhanârâcasamhananasamacaturasratsam
For Private and Personal Use Only

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191