Book Title: Jain Satyaprakash 1939 03 SrNo 44
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 4
________________ [४३८] श्री जैन सत्य श कुल्याकूपनदीनदालिसुभगो दुर्गः सुरंगांकितः, कूटो/भ्रमणस्फुटोच्छ्रय मितिः प्रच्छादिताकाशदिक् । प्रत्यक्तीकृतभूरिधातुविकृतिः कान्तारकान्तावनिः, शार्दूलप्रतिघोषनादमुखरः स्थेयात्सदैलाचलः ॥ ७॥ इति इडरगिरिवर्णनम् ] डिम्भालीललितासुधाधवलिता पाश्चालिकाराजिता, मत्ता लम्बगवाशतोरणचणा गोपानसी भ्राजिता। प्रच्छन्नांगणरम्यकुड्यजटिला वेदी विटंकांकिता, बवासेचनकंवरा प्रचकमे यस्मिन् सुवेश्मावलिः ॥ ८ ॥ सभ्याग्यैर्गुणगीरपौरपुरुषर्वशावतंसायितैः। कारुण्याब्धिविकाशनेन्दुकिरणैः सध्धर्मसम्पालकैः। कर्मग्रन्थविमर्शनकनिपुणैर्धन्यैर्वदान्याग्रिमैः, सा बिद्वद्भिरधिष्ठितेडरपुरी संदिद्युते सुन्दरम् ॥ ९ ॥ {इति इडरपुरोवर्णनम्] (क्रमशः) ॥ श्री आदीश्वरस्तोत्रम् ॥ कर्ता-मुनिराज श्री वाचस्पतिविजयजी [सगधरा वृत्तम्] आनन्दानन्दनाले त्रिदशपतिशिरोवन्द्यमाले विशाले, स्वर्णाद्रौ सौधकुम्भानभिनवविशदान स्कन्धदेशेऽवलम्ब्य । माराऽऽसद्धारनालैर्विशदसुविततान्कौंकुमान सौम्यभक्त्या, नीत्वा देवेन्द्रराजः स्नपयति प्रवरं तं स्तुवे नाभिसूनुम् ॥ १॥ अद्याप्येषोऽपि मेरुः त्रिदशजनपतिस्नानधाराभिधारा त्पीतस्वर्णाद्रिनाम्ना जयति भुवि सदा तीर्थराजप्रभावात् । यत्रास्ते देवराजस्त्रिदशगणयुतो बन्धनाभेयभक्त्त्या, नाभेयोऽसौ प्रशान्तो निखिलजनतताविष्टिसिद्धथै नु भूयात् ॥२॥ श्रीमन्नाभेयपद्मावदनसुसरसो बाह्यमेत्याशुशांता न्प्राप्यामून, सौम्यभावान् गणधरप्रवराचावीचक्ररूपान् । भित्वा वैताढ्यरौप्यं हरतु मतिमलं यापि मिथ्यास्वरूपं, जन्मस्थानप्रणाशत्रिपथगतिभया द्वादशांगी नदी सा॥३॥ श्रीचक्रा सौम्यरूपा सुषुमितसुभृजा लीलया क्रीडयन्ती, सन्ती विख्यातकांतिज्वलितशितशिखं चक्रमालोलयन्ती। श्रीतत्वाख्यातरूपा त्रिदशपतिकृता पूजिता मन्त्रमूर्तिJain Education International मर्तिण्डाचण्डतापा विसतगुणाणा पातु मां दिव्यधामा |asow.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 44