Book Title: Jain Satyaprakash 1939 03 SrNo 44
Author(s): Jaindharm Satyaprakash Samiti - Ahmedabad
Publisher: Jaindharm Satyaprakash Samiti Ahmedabad

View full book text
Previous | Next

Page 3
________________ શ્રી જન સત્ય પ્રકાશ ક્રમાંક : [ भासिs ] [१५° ४ : मा ८] . ईलादुर्गस्तवनम् कर्ता-मुनिराज श्री भद्रकरविजयजी [हरिणी वृत्तम्] रुचिरवनमालाभा भास्वान् प्रतीत सुदर्शनो नवजलदनीलाकारोऽयं बभाविव मापतिः । श्रितफणिगुहोगङ्गाभवच्छिवानुगतश्च वै,। घनबहुलतारम्यश्चेलाचलोऽसितपक्षवत् ॥ १॥ फलितषिटपालीलीलालालिता यदपित्यका, सुषुमसुमनोमालाशाला निकुञ्जजटाघटा। विचकिलजपा निर्गुण्डी माधवीनवमालिका कलितललितारामामा भासिता रुचिरं व्यभात् ॥ २ ॥ सरससरसीकल्लोलाली चकासितदन्तका, स्फुटफलततिः पुष्प्यबालप्रवाललता तता। विकचपिकचादुप्रध्यानाम्रमजरिराजिता, विविधविहगश्रेणीयुक्ता बभौ यदुपत्यका ॥ ३ ॥ स्फटिकघटितं चैत्यं शैत्यं व्यभाश्च यदुर्ध्वके, नववसुमती देवी श्वेतातपत्रसमानकम् । प्रकटविकटोच्छ्रङ्गकैलासवद्रमणीयकं, जितरुचिपयोदीप्यग्मध्यस्थशान्तिजिनेश्वरम् ॥ ४ ॥ [शार्दुलविक्रीडित वृत्तम् ] मालुरार्जुननिम्बनीपततयो माकन्दमाला शुभा । रम्भातालपलाशकाशकलयः कङ्केल्लिकर्कन्धुकाः ॥ मन्दारप्रियकाम्लिकासुनिचुलाः सन्मजुलाबजुलाः, शोभन्ते स्म च सुन्दरेडरगिरौ पुन्नागनारंगकाः ॥५॥ उलत्सुमकेसरो मृदुतरः प्रेखल्लतापल्लवः, स्वच्छाम्भः कुमुदाकरोत्पलदलश्रेणीप्रसंगप्रभाक् । ऐलानौ सुखकारिहारिसुरभिप्राग्भारवाहो भृशम् , शीतो दक्षिणपर्वतस्पृगमलो मन्दं समीरो ववौ ॥ ६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 44