SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ શ્રી જન સત્ય પ્રકાશ ક્રમાંક : [ भासिs ] [१५° ४ : मा ८] . ईलादुर्गस्तवनम् कर्ता-मुनिराज श्री भद्रकरविजयजी [हरिणी वृत्तम्] रुचिरवनमालाभा भास्वान् प्रतीत सुदर्शनो नवजलदनीलाकारोऽयं बभाविव मापतिः । श्रितफणिगुहोगङ्गाभवच्छिवानुगतश्च वै,। घनबहुलतारम्यश्चेलाचलोऽसितपक्षवत् ॥ १॥ फलितषिटपालीलीलालालिता यदपित्यका, सुषुमसुमनोमालाशाला निकुञ्जजटाघटा। विचकिलजपा निर्गुण्डी माधवीनवमालिका कलितललितारामामा भासिता रुचिरं व्यभात् ॥ २ ॥ सरससरसीकल्लोलाली चकासितदन्तका, स्फुटफलततिः पुष्प्यबालप्रवाललता तता। विकचपिकचादुप्रध्यानाम्रमजरिराजिता, विविधविहगश्रेणीयुक्ता बभौ यदुपत्यका ॥ ३ ॥ स्फटिकघटितं चैत्यं शैत्यं व्यभाश्च यदुर्ध्वके, नववसुमती देवी श्वेतातपत्रसमानकम् । प्रकटविकटोच्छ्रङ्गकैलासवद्रमणीयकं, जितरुचिपयोदीप्यग्मध्यस्थशान्तिजिनेश्वरम् ॥ ४ ॥ [शार्दुलविक्रीडित वृत्तम् ] मालुरार्जुननिम्बनीपततयो माकन्दमाला शुभा । रम्भातालपलाशकाशकलयः कङ्केल्लिकर्कन्धुकाः ॥ मन्दारप्रियकाम्लिकासुनिचुलाः सन्मजुलाबजुलाः, शोभन्ते स्म च सुन्दरेडरगिरौ पुन्नागनारंगकाः ॥५॥ उलत्सुमकेसरो मृदुतरः प्रेखल्लतापल्लवः, स्वच्छाम्भः कुमुदाकरोत्पलदलश्रेणीप्रसंगप्रभाक् । ऐलानौ सुखकारिहारिसुरभिप्राग्भारवाहो भृशम् , शीतो दक्षिणपर्वतस्पृगमलो मन्दं समीरो ववौ ॥ ६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.521544
Book TitleJain Satyaprakash 1939 03 SrNo 44
Original Sutra AuthorN/A
AuthorJaindharm Satyaprakash Samiti - Ahmedabad
PublisherJaindharm Satyaprakash Samiti Ahmedabad
Publication Year1939
Total Pages44
LanguageGujarati
ClassificationMagazine, India_Jain Satyaprakash, & India
File Size862 KB
Copyright © Jain Education International. All rights reserved. | Privacy Policy