________________
[४३८]
श्री जैन सत्य
श
कुल्याकूपनदीनदालिसुभगो दुर्गः सुरंगांकितः, कूटो/भ्रमणस्फुटोच्छ्रय मितिः प्रच्छादिताकाशदिक् । प्रत्यक्तीकृतभूरिधातुविकृतिः कान्तारकान्तावनिः, शार्दूलप्रतिघोषनादमुखरः स्थेयात्सदैलाचलः ॥ ७॥
इति इडरगिरिवर्णनम् ] डिम्भालीललितासुधाधवलिता पाश्चालिकाराजिता, मत्ता लम्बगवाशतोरणचणा गोपानसी भ्राजिता। प्रच्छन्नांगणरम्यकुड्यजटिला वेदी विटंकांकिता, बवासेचनकंवरा प्रचकमे यस्मिन् सुवेश्मावलिः ॥ ८ ॥ सभ्याग्यैर्गुणगीरपौरपुरुषर्वशावतंसायितैः। कारुण्याब्धिविकाशनेन्दुकिरणैः सध्धर्मसम्पालकैः। कर्मग्रन्थविमर्शनकनिपुणैर्धन्यैर्वदान्याग्रिमैः, सा बिद्वद्भिरधिष्ठितेडरपुरी संदिद्युते सुन्दरम् ॥ ९ ॥ {इति इडरपुरोवर्णनम्]
(क्रमशः)
॥ श्री आदीश्वरस्तोत्रम् ॥ कर्ता-मुनिराज श्री वाचस्पतिविजयजी
[सगधरा वृत्तम्] आनन्दानन्दनाले त्रिदशपतिशिरोवन्द्यमाले विशाले,
स्वर्णाद्रौ सौधकुम्भानभिनवविशदान स्कन्धदेशेऽवलम्ब्य । माराऽऽसद्धारनालैर्विशदसुविततान्कौंकुमान सौम्यभक्त्या,
नीत्वा देवेन्द्रराजः स्नपयति प्रवरं तं स्तुवे नाभिसूनुम् ॥ १॥ अद्याप्येषोऽपि मेरुः त्रिदशजनपतिस्नानधाराभिधारा
त्पीतस्वर्णाद्रिनाम्ना जयति भुवि सदा तीर्थराजप्रभावात् । यत्रास्ते देवराजस्त्रिदशगणयुतो बन्धनाभेयभक्त्त्या,
नाभेयोऽसौ प्रशान्तो निखिलजनतताविष्टिसिद्धथै नु भूयात् ॥२॥ श्रीमन्नाभेयपद्मावदनसुसरसो बाह्यमेत्याशुशांता
न्प्राप्यामून, सौम्यभावान् गणधरप्रवराचावीचक्ररूपान् । भित्वा वैताढ्यरौप्यं हरतु मतिमलं यापि मिथ्यास्वरूपं,
जन्मस्थानप्रणाशत्रिपथगतिभया द्वादशांगी नदी सा॥३॥ श्रीचक्रा सौम्यरूपा सुषुमितसुभृजा लीलया क्रीडयन्ती,
सन्ती विख्यातकांतिज्वलितशितशिखं चक्रमालोलयन्ती।
श्रीतत्वाख्यातरूपा त्रिदशपतिकृता पूजिता मन्त्रमूर्तिJain Education International मर्तिण्डाचण्डतापा विसतगुणाणा पातु मां दिव्यधामा |asow.jainelibrary.org