Book Title: Jain Sanghna Mobhione Margdarshan
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan

View full book text
Previous | Next

Page 222
________________ ४. लिखितानां च पुस्तकानां संविग्न-गीतार्थेभ्यो बहुमानपूर्वकं दानम् ५. व्याख्यायमानानां च प्रतिदिनं पूजापूर्वकं श्रवणम् । साधुक्षेत्रे धनवपनम् १. उपकारिणां प्रासुकेषणीयानां कल्पनीयानां चाशनादीनां दानम् २. रोगापहारिणां च भेषजादीनां दानम् ३. शीतादिवारणार्थानां च वखादीनां दानम् ४. प्रतिलेखनाहेतो रजोहरणादीनां दानम् ५. भोजनाद्यर्थं पात्राणां दानम् ६. औपग्राहिकाणां च दण्डकादीनां दानम् ७. निवासार्थमाश्रयाणां दानम् ८. सर्वस्वस्यापि दानम् ९. साधुधर्मोद्यतस्य स्वपुत्र-पुत्र्यादेरपि समर्पणम् १०.यथा यथा मुनयो निराबाधवृत्त्या स्वमनुष्ठानमनुतिष्ठन्ति तथा तथा महता प्रयत्नेन सम्पादनम् ११. जिन-प्रवचन-प्रत्यनीकानांचसाधुधर्मनिन्दापराणां यथाशक्ति निवारणम् । साध्वीक्षेत्रे धनवपनम् १. साध्वीषु साधुष्विव यथोचिताहारादिदानम् २. दुःशीलेभ्यो नास्तिकेभ्यो गोपनम् ३. स्वगृहप्रत्यासत्तौ च समन्ततो गुप्ताया गुप्तद्वाराया वसतेर्दानम् ४. स्वस्त्रीभिश्च तासां परिच-विधा-(प)नम् ५. स्वपुत्रिकाणां च तत्सनिधौ धारणम् ૧૯૬ જૈનસંઘના મોભીઓને માર્ગદર્શન Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260