Book Title: Jain Sanghna Mobhione Margdarshan
Author(s): Kirtiyashsuri
Publisher: Sanmarg Prakashan
View full book text
________________
जिनभवने धनवपनम्
__(सति विभवे) १. विधिना जिनभवनस्य विधापनम् २. भरतादिवद् जिनभवनस्योत्तुङ्ग
गिरिश्रृङ्गेषु विधापनम् ३. जिनानां जन्म-दीक्षा-ज्ञान-निर्वाणस्थानेषु विधापनम् ४. सम्प्रतिराजवञ्च प्रतिपुरं प्रतिग्रामं पदे पदे विधापनम् ।
असति तु विभवे - ५. तृणकुट्यादिरूपस्याऽपि विधापनम् ६. राजादेः तु विधापयितुः प्रचुरतर-भाण्डागार-ग्राम-नगर-मण्डल-गोकुलादि
प्रदानं जिनभवनक्षेत्रे वपनम् ७. जीर्णशीर्णानां चैत्यानां समारचनम् ८. नष्टभ्रष्टानां समुद्धरणम् ९. न च वापी-कूप-तडागादिखननवद्-अशुभोद जिनभवनादिकरणमपि तु
संघसमागमधर्मदेशनाकरणव्रतप्रतिपत्त्यादिकरणेन शुभोदर्कमेव ।
जिनागमक्षेत्रे धनवपनम् -- "जिनागमबहुमानिना च देवगुरुधर्मादयोऽपि बहुमता भवन्ति ।" किं च - - "केवलज्ञानादपि जिनागम एव प्रामाण्येनाऽतिरिच्यते ।" - "एकमपि च जिनागमवचनं भविनां भवनाशहेतुः ।" १. जिनवचनबहुमानिना तत् पुस्तकेषु लेखनीयम् २. वस्त्रादिभिः अभ्यर्चनीयम् ३. जिनागमपाठकानां भक्तिपूर्वकं संमाननम्
૧૯૪ જેતસંધના મોભીઓને માર્ગદર્શન
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/506851ab79390ec4f923204f1367b351633fdddc80293c8afb10b7c433de7b30.jpg)
Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260