Book Title: Jain Ratnasara
Author(s): Suryamalla Yati
Publisher: Motilalji Shishya of Jinratnasuriji
View full book text
________________
Ph
स्तोत्र-विभाग
A
nmnanARAMI
amanna.......
.
.
पदं शिखां रक्षेत्, परं रक्षतु मस्तकम् । तृतीयं रक्षनेत्रे हे, तूर्यं रक्षेच्च नासिकाम् ॥७॥ पञ्चमं तु मुखं रक्षेत्, षष्ठं रक्षेतु घण्टिकाम् । नाभ्यन्तं सप्तमं रक्षेद्, रक्षेत पादान्तमष्टमम् ॥८॥ पूर्व प्रणवतः सान्तः, सरेको द्वचब्धिपञ्चषान् । सप्ताष्टदशसूर्याङ्कान, श्रितो बिन्दु स्वरान् पृथक् ॥९॥ पूज्य नामाक्षरा द्यास्तु, पञ्चातो ज्ञानदर्शन । चारित्रेभ्यो नमो मध्ये, ह्रीं सान्तसमलंकृतः ॥१०॥ ॐ हां, ह्रीं, ह, ह ह हूँ ह्रीं ह्रः, आसिआउसा सम्यग्दर्शन ज्ञान चारित्रेभ्यो नमः । जम्बूवृक्ष धरो द्वीपः, क्षारोदधिसमावृतः ॥ | अर्हदाद्यष्टकैरष्ट,काष्ठाधिष्ठे रलंकृतः॥११॥ तन्मध्येसंगतो मेरुः, कूटलक्षैरलंकृतः ।
उच्चैरुच्चैस्तरस्तार, तारामण्डलमंडितः ॥१२॥ तस्योपरि सकारान्तं, बीज
मध्यस्य सर्वगम् । नमामि बिम्ब माहंत्यम् ललाटस्थं निरञ्जनम् ॥१३॥ 3. अक्षयं निर्मलं शान्तं, बहुलं जाड्य तोज्झितम् । निरीहं निरहङ्कार, सारं म. सारतरं धनम् ॥१४॥ अनुद्धतं शुभं स्फीतं, सात्विकं राजसं मतम् । तामसं
चिरसम्बुद्ध, तेजसं शर्वरी समम् ॥१५॥ साकारं च निराकारं, सरसं विरसं परम् । परापरं परातीतं, परम्परपरापरम् ॥१६॥ एकवर्णं द्विवर्णं च, त्रिवर्ण तूर्यवर्णकम् । पञ्चवर्ण महावणं, सपरं च परापरं ॥१७॥ सकलं निष्कलं
तुष्टं, निर्भूतं भ्रान्तिवर्जितम् । निरञ्जनं निराकार, निलेप बीत संश्रयम् । * ॥१॥ ईश्वरं ब्रह्म सम्बुद्धं, बुद्धं सिद्धं मतं गुरुम् । ज्योति रूपं महादेवं,
लोकालोक प्रकाशकम् ॥१९॥ अर्हदाख्यस्तु वर्णान्तः, सरेफो बिन्दुमण्डितः । तूर्य स्वर समायुक्तो, बहुधा नाद मालितः ॥२०॥ अस्मिन् बीजे स्थिताः सर्वे, ऋषभाद्या जिनोत्तमाः । वर्णै निजैनिजैर्युक्ता, ध्यातव्यास्तत्र संगताः । ॥२१॥ नादश्चन्द्र समाकारो, विन्दुनील समप्रभः। कलारुण समासान्तः, वर्णाभः सर्वतोमुखः ॥२२॥ शिरः संलीन ईकारो, विनीलो वर्णतः स्मृतः । वर्णानुसार संलीनं, तीर्थकृन्मण्डलंस्तुमः ॥२३॥ चन्द्रप्रभ पुप्पदन्ती, नादस्थिति समाश्रितौ । बिन्दुमध्यगतौ नेमि, सुब्रतो जिनसत्तमौ ॥२४|| पद्म प्रभ वासुपूज्यौ, कलापदमधिश्रितो । शिरसि स्थिति संलीनी, पार्श्वमल्ली जिनेश्वरौ ॥२५|| शेषास्तीर्थकतः सर्वे, हरस्थाने नियोजिताः। मायावीजा- : क्षरं प्राप्ता, श्चतुर्विंशतिरहताम ॥२६॥ गत राग द्वेष मोहाः, सर्व पाप
attatoketaketali-latef and entertairteenteplendark cirrkat rintmtaalentratisthatant-stretaliatelierekalertstakalukal doleelalalaletilesterloolrekisekshi
irishist..nirmirentina init.lnirni.think.inhint fortunatelah kesath hinkita ta lantato theirekplantata Jamkerlentn fola total-thlata in nhalininthintatistitudeletalathistainabalein.
t

Page Navigation
1 ... 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765