Book Title: Jain Ramayan
Author(s): Vishnuprasad Vaishnav
Publisher: Shanti Prakashan
View full book text
________________
निदर्शना
व्यतिरेक
समासोक्ति
परिकर
: यादृग्रूपं यथावस्थं विक्रतु नेश्वराः सुराः ।
नानुकतु सुरनरा न च कर्तु प्रजापतिः ॥ तस्या मधुरता काचिदाकृतौ वचनेऽपि च । कंठे च पाणिपादे च रक्तता काचिदुच्चके : ॥ अथवा तां यथावस्थां यथा नालेखितुं क्षमः । नालं तथा वक्तुमपि वच्च्यतः परमार्थतः ॥ योग्या भांमंडलस्येति विचार्य मनसा मया। यथाप्रज्ञं समालिख्य दर्शितेयं पटे नृपः ।. 45
(४/३०९-३१२) : आजन्मोर्जितां कीर्ति निजं कुलामिवामलाम। प्रवाद सहनेनत्वं मा देव मामिनी कृथा : ॥ 46 इतश्च लक्ष्मणो वीरः खरेण प्राज्यपत्तना।
योध्धुं प्रावर्ततैकोऽपि न सिंहस्य सखा युधि। 47 : द्वारस्तम्भनिषण्णाङ्गी प्रतिपच्चन्द्रवत्कृशम्।
लुलितालकसंछन्नललाटां निर्विलेपनाम् । नितम्बन्यस्तविस्रस्तशूथलम्बिभुजालताम् । ताम्बुलरागरहितघूसराघरपल्लवाम् ॥ वाष्पाम्बुक्षालित मुखीमुन्मुखां पूरतः स्थिताम्। अंजनां व्यंजनदृशं ददर्श पवनो व्रजन ।। 48 सरसो लनपद्मस्य भग्नदंतस्य दंतिनः । शाखिनश्छिन्नशाखस्यालंकारस्य च निर्मणे : ।। नष्टज्योत्सनस्य शशिनस्तोयदस्य गमाभ्भसः ॥ परेश्च भग्नामानस्य मानिनो घिगवस्तितिम् ॥ तस्याथवास्त्ववस्थानं यतमानस्य मुक्तये।
स्तोकं विहाय वह्विष्णुर्न हि लज्जास्पदं पुनाम् ॥ 49 : सर्वथा स्त्री बिना नाथं मैकाहमपि जीवतु।
यथाह मेका जीवामि मन्दभाग्याशिरोमणि : 50
(३/१५७) : तुरंगा न त्वंरतेऽमी कशाभिस्ताडिता अपि ।
रथश्च जर्जरस्तेऽभूदसौ वैर्यस्त्रताडित:51 (९/१३२) : क्षिप्त्वा करीषं दृषदि रोपयामास पद्मिनीम्। बीजान्युवापाकालेऽपि मृतोक्ष्णा लांगलेन च । यंत्रे च बालुका : क्षिप्त्वा तैलार्थ पर्यपीलीयत् । इत्याद्य साधकं रामस्यान्यद्प्युभावयत् । 2 (१०/१६२-१६३)
145
आक्षेप
विरोधाभास
विशेषोक्ति
विभय

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216