________________
निदर्शना
व्यतिरेक
समासोक्ति
परिकर
: यादृग्रूपं यथावस्थं विक्रतु नेश्वराः सुराः ।
नानुकतु सुरनरा न च कर्तु प्रजापतिः ॥ तस्या मधुरता काचिदाकृतौ वचनेऽपि च । कंठे च पाणिपादे च रक्तता काचिदुच्चके : ॥ अथवा तां यथावस्थां यथा नालेखितुं क्षमः । नालं तथा वक्तुमपि वच्च्यतः परमार्थतः ॥ योग्या भांमंडलस्येति विचार्य मनसा मया। यथाप्रज्ञं समालिख्य दर्शितेयं पटे नृपः ।. 45
(४/३०९-३१२) : आजन्मोर्जितां कीर्ति निजं कुलामिवामलाम। प्रवाद सहनेनत्वं मा देव मामिनी कृथा : ॥ 46 इतश्च लक्ष्मणो वीरः खरेण प्राज्यपत्तना।
योध्धुं प्रावर्ततैकोऽपि न सिंहस्य सखा युधि। 47 : द्वारस्तम्भनिषण्णाङ्गी प्रतिपच्चन्द्रवत्कृशम्।
लुलितालकसंछन्नललाटां निर्विलेपनाम् । नितम्बन्यस्तविस्रस्तशूथलम्बिभुजालताम् । ताम्बुलरागरहितघूसराघरपल्लवाम् ॥ वाष्पाम्बुक्षालित मुखीमुन्मुखां पूरतः स्थिताम्। अंजनां व्यंजनदृशं ददर्श पवनो व्रजन ।। 48 सरसो लनपद्मस्य भग्नदंतस्य दंतिनः । शाखिनश्छिन्नशाखस्यालंकारस्य च निर्मणे : ।। नष्टज्योत्सनस्य शशिनस्तोयदस्य गमाभ्भसः ॥ परेश्च भग्नामानस्य मानिनो घिगवस्तितिम् ॥ तस्याथवास्त्ववस्थानं यतमानस्य मुक्तये।
स्तोकं विहाय वह्विष्णुर्न हि लज्जास्पदं पुनाम् ॥ 49 : सर्वथा स्त्री बिना नाथं मैकाहमपि जीवतु।
यथाह मेका जीवामि मन्दभाग्याशिरोमणि : 50
(३/१५७) : तुरंगा न त्वंरतेऽमी कशाभिस्ताडिता अपि ।
रथश्च जर्जरस्तेऽभूदसौ वैर्यस्त्रताडित:51 (९/१३२) : क्षिप्त्वा करीषं दृषदि रोपयामास पद्मिनीम्। बीजान्युवापाकालेऽपि मृतोक्ष्णा लांगलेन च । यंत्रे च बालुका : क्षिप्त्वा तैलार्थ पर्यपीलीयत् । इत्याद्य साधकं रामस्यान्यद्प्युभावयत् । 2 (१०/१६२-१६३)
145
आक्षेप
विरोधाभास
विशेषोक्ति
विभय