________________
उत्तर
सार
: कच्चिदाष्ट्रे पुरे गौत्रे सेन्ये सवांगेऽन्येतोऽपि च ।
कुशलं मिथिलाभर्तुर्ब्रह्यागमनकारणम् ॥
(४/२६२) : दृष्ट्वा सिंहोदरो रामं नत्वा चेदमभाषत।
न ज्ञातस्त्वमिहायातो मया रघुकुलोद्वह ॥
(५/६१) उदारहण : गुरुपदेशो हि यथापात्रं परिणमेदिह ।
अभ्राम्भः स्थानभेदेन मुक्तालवणतां व्रजेत।
(२/४०३) काव्यलिंग : पुरे हनुरुहे यस्माज्जातमात्रोऽयमाययौ।
तत् सुनोर्मातुलश्चक्रेऽमिधानं हनुमानिति ॥
(३/२१६) अर्थान्तरन्यास : अन्यस्य शास्त्रालंकां यः शास्त्येवं वदन् स किम् ।
न लज्जते स्वात्मनोऽपि तस्य घाष्ट्रर्यमहोमहत् ।। 56
(२/११३) भाविक .: स चंद्रहासं मामूवा यथा ब्राम्यस्त्वमब्धिषु ।
तथा त्वां साद्रिमुत्त्पाट्य क्षेप्स्यामि लवणार्णवे
(२/२४३) वक्रोति :: उवाच चैवमुदयसुन्दरोऽथ कुमार किम्।
आदित्ससे परिव्रज्यां सोऽवदच्चित्तमस्ति मे ॥ उदयो निर्मणा भूयः प्रोचे यद्यस्ति ते मनः तदद्य मा विल्म्बस्व सहायोऽहमपीह ते ॥ 57
(४/१४) पुनरुक्तवदाभास : अरे कोरावणो नाम तेन किं ननु सिध्यति ।
नाहमिन्द्र कुबेरो व न चास्मि नलकूबरः ॥ सहस्ररश्मिनप्यिस्मि न मरूतो न वा यमः ॥ न च कैलासशैलोऽस्मि किं त्वस्मि वरूणो ननु ।। 58
(३/५४-५५) स्वाभोवोक्ति : क्षुधिता तृर्षिता श्रान्ता निःश्वसन्त्य श्रुवर्षिणी।
दर्भविद्धपदासृग्भी रंजयंती महीतलम् ॥ पदे पदे प्रस्खलन्ती विश्राम्यन्ता तरौ तरौ। सह सख्यांजनाचाली द्रोदयंती दिशोऽपि हि ॥
(३/१४९-१५०) उदात्त
: दीपायमाननयनं व्रजकंदाभदंष्ट्रिकम् । क्रकचक्रूरदशनं ज्वालासोदरकेसरम ॥
146