________________
अनन्वय
मालोपमा
रुपक
स्मरण
भ्रांतिमान
(४/२४६-२४७) : यथा तथा कालो गत : रावणस्य सुखाय सः ।
काललरुपस्त्वयं कालस्तस्येदानीमुपस्थितः ॥
(२/६०२) : विदुद्रुवः राक्षासास्तेऽप्याक्रान्तास्तै : कपीश्वरै : ॥
नागा इव गरुत्मभ्दिरभिदरामघटा इव ॥ 17
(७/१७८) : ततस्तस्याहमित्याख्यं वपुर्वेदिरुदीरिता।
आत्मा यष्टा तपो वहिनर्ज्ञानं सर्पि : प्रकीर्तितम् । कर्माणि समिधः क्रोधादयस्तु पशवा मताः । सत्यं युपः सर्व प्राणिरक्षणं दक्षिणा पुनः ॥
(२/३६८-३६९) : पूर्वोपकारान् स्मरता मया मुक्तोऽसि सम्प्रति।
दत्तंतं च प्रथिवीराज्यमखंडाज्ञः प्रशाधि तत् ॥ 42 (२/२२३) : तस्यां सिद्धासनं वेदौ चेदीशस्य निवेशितम्।
सत्यप्रभावादाकाशस्थितमित्य बंधुजनः ॥ 41
(२/४१५) : दूतोऽप्युचे महावीर्योऽतिवीर्यस्तावदेष नः ।।
भरतोऽपि न सामान्यस्तद्वयोः शंशयो जपे। 42
(५/२०१) : एवं विमृश्य भगवान् पादांगुष्टेन लीलया।
अष्टापदाद्वैद्धानां बाली किंश्चिदपीडयत ॥ 45 (२/२५३) : तिष्ठते स्म कुमारी सा श्रीकंठायोन्मुखाम्बुजा।
स्वयंवरस्रजमिव क्षिपन्ती स्निग्धया दृशा ॥ 44
(१/१४) : पूर्वोपात्तामभुंजानां मृणाललतिकामपि।
तप्यमानां हिमेनापि क्वथितैननेव वारिणा। दूयमानां ज्योत्स्नयापि वहन्यर्चिश्छटयेव ताम्। क्रंदन्तीं करुणं प्रेक्ष्य स एवं पर्यचिन्तयत् ॥
(३/७९-८०) :: नवरागो नवरागो सिषेवे वारुणीमसौ।
मां हित्वेत्यपमानेनै म्लानास्या प्राच्यभृद्धृवम्। (६/२८४)
144
सन्देह
अतिश्योक्ति
उत्प्रेक्षा
विभावना
असंगति