Book Title: Jain Ramayan
Author(s): Vishnuprasad Vaishnav
Publisher: Shanti Prakashan

View full book text
Previous | Next

Page 188
________________ ४३१. धिगहो, कामा ड वस्था बलीयसी। वही - ६/१४२ ४३२. न यद्यप्यन्यथा भावि भावि वस्तु । वही - ६/१६६ ४३३. महात्मानां न्यायभाजां कः पक्षं नावलम्बते ।। ४३४. छलच्छकाः खलाः खलुः । वही - ६/३०४ ४३५. सर्वमस्त्रं बलीयसाम्। वही - ६/३७१ ४३६. अंगारान्वयरहस्तेन कर्षयन्ति हि धूर्तकाः । वही - ६/३९२ ४३७. बुद्धो हि नलिनीनाले: कियतिष्ठति कुँजरः । वही - ६/४०३ ४३८. रिपावपि पराभूते महान्तो हि कृपालवः वही - ७/९ ४४०. आप्तेन मंत्रिणां मत्रं शुभोदर्को हि भूजुजाम्। वही - ७/२७ ४४१. यथा तथा हि विश्वासः शा किन्यामिव न द्विषि। वही - ७/३६ ४४२. न मुधा भवति क्वाऽपि प्रणिपातो महात्मसु । वही - ७/४४ ४४३. न ही : पूज्याद्धि बिम्यताम्। वही - ७/१६४ ४४४. राजकार्ये ऽ पि राजान् उत्थाप्यन्ते ह्यपायतः वही - ७/२८६ ४४५. वीरा हि प्रजासु समदृष्टयः । वही - ८/३ ४४६. नैकत्र मुनयः स्थिराः । वही-८/२९५ ४४७. जैन प्राकाशयन् प्रवादा लोकनिर्मिताः १ । वही - ८/२६४ ४४८. अवश्यमेव भोक्तव्ये कर्माधीनी सुखोसुखे। त्रिशपुच. पर्व ७ - ८/२७३ ४४९ धर्मः शरणमापदि । वही - ८/२७४. न रक्तो दोषमीक्षते। वही - ८/२९२ ४५०. एकम् धर्म प्रपन्ना ही सर्वे स्युर्बन्धवो मिथः । वही - ९/१३ ४५१. स्त्रीणां पतिगृहान्यत स्थानं भातृनिकेतनम् । वही - ९/१३ ४५२. विधूरेषु हि मित्राणि स्मरणीयानि मंत्रवत् । वही - ९/५२ ४५३. दैवस्यैव हि दिव्यस्य प्रायेण विषमाः गति । वही - ०/२०६ ४५४. अहो, कर्माणां विषमा गतिः । वही - ९/२०६ ४५५. प्रविशन्ति छिद्रश्ते नृणां भूतशतानि हि । वही - १०/१४१ ४५६. कर्मविपाको दुयति क्रमः । वही - १०/१२३ ४५७. गतयः कर्माधीना हि देहिनाम्। वही - १०/२३१ ४५८. जसे सविवेके हि न रोंद्रता । वही - ८/१४८ 187

Loading...

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216