Book Title: Jain Ramayan
Author(s): Vishnuprasad Vaishnav
Publisher: Shanti Prakashan

View full book text
Previous | Next

Page 186
________________ ३६५. वही - ६/१३४-१४१ ३६६. भारतीय काव्य शास्त्र के सिद्धांत: डॉ. कृष्ण देव शर्मा, पृ. ३१२ ३६७. हिन्दी साहित्य कोश, भाग १, पृष्ठ - ६२८ ३६८. वही, पृ. ३१५ ३६९. अथ श्री सुव्रत स्वामी जिन्नद्र स्यांजनद्यतेः। हरिवंशमृगाकंस्प तीर्थे सीतगातजन्मनः ॥ १ ॥ बलदेवस्य पद्मस्य विष्णोनारायणस्य च। प्रतिविष्णो रावणस्य चरितं परिकीर्त्यते ॥ २ ॥ ३७०. प्रायो विचारचचूना कोप: सुप्रशमः खलु १ त्रिशपुच. पर्व ७-१/२३ ३७१. यथा राजा तथा प्रजाः । वही - १/३३ ३७२. असह्यो हि स्त्रीपराभवः । वही - १/४६ ३७३. वंदनीयः संता साधुर्हयुपकारी विशेषताः । वही - २/४९ ३७४. हतः शोर्य हतुं सेन्यंहयनायकम् ३७५. मृत्येव हि स्पाद्वीरैवेरं चिरादपि। वही - १/९५ ३७६. युद्धाय नान्यो मंत्रो हि दोस्यताम्। वही - १/११३ ३७७. जयाभिप्रायिणां प्रायः प्राणा हि नृणसन्निमा ॥ वही - १/२८ ३७८. तालिका न एक हस्तिका : । त्रिशपुच. पर्व. ७-२/३६ ३७९. महतामपरावे हि प्राणीपातः प्रतिक्रिया। वही - २/६९ ३८०. महतामागमो ह्याशु बलेशच्छेदाय कस्य न। वही - २/१४८ ३८१. दोष्मतां हि प्रियो युद्धातिथि खलु । वही - २/२०५ ३८२. किम्साध्यं महौजसाम्। वही - २/३१७ ३८३. नात्मीयः कस्यचिन्नृषाः । वही - २/४१४ ३८४. सत्या वा यदि वा मिथ्या प्रसिद्धिर्जयिनी नृणाम् ॥ वही - २/४१७ ३८५. न क्षोमः सत्यभाषिणाम्। वही २/४२६ ३८६. अविमृष्य विद्यातारो भवंति विषदां पद्म। वही - २/४२८ ३८७. पुत्रार्थे क्रियते न किम। वही - २/४३० ३८८. प्राणात्यये ड षि शंसन्ति नासत्यं सत्यभाषिणः । वही - २/४३७ ३८९. वीरा हिन न सहन्ते ड न्य वीराहंकार डंबरम्। वही - २/६०५ ३९०. जिते नाये जिता एवं पदातयः । वही - २/६२० ३९१. तेजस्विनां हि निस्तेजो मृत्युतो ड प्यति दुःसहाम्। वही - २/६३२ ३९२. मानिनो यवलेषं न विस्मरन्ति यतस्ततुः । वही - ३/४६ ३९३. स्वदुःख्यान यात्रं हि नापर: सुहृदं विना । वही - ३/८५ ३९४. रह: स्थयोर्हि दम्पत्योर्न छेकाः पर्श्विवतिनः । त्रिशपुच. पर्व ७-३/११० ३९५. स्वामि वत्स्वाम्यपत्ये ड पि सेवकाः समवृत्रयः । वही - ३/१३२ 185

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216