Book Title: Jain Ramayan
Author(s): Vishnuprasad Vaishnav
Publisher: Shanti Prakashan
View full book text
________________
३९६. सन्तुः सतां न विषदं विलोकपितमीश्वराः । वही - ३/१३३ ३९७. पुनर्नवीभवे त्प्रायो दुःखमिष्टावलोकनात्म वही - ३/२०२ ३९८. अत्युग्रपुण्य पापानामिहैव ह्याप्यते फलम्। वही - ३/२३७ ३९९. प्रहरे द्वाहुना को हि तीणे प्रहरणे सति । वही - ३/२८४ ४००. सर्वत्र बलवच्छम् । वही - ३/२९७ ४०१. प्राणिवातान्तः प्रकोषो हि महात्मनाम्। वही - ३/२९९ ४०२. उक्तियन हि सत्यैव प्रायो धवल गीतवत् । वही - ४/१८ ४०३. कुल धर्मः क्षत्रियाणां स्वसन्धापलनं खलु । वही - ४/२५ ४०४. प्राप्तोदयं हि तरणिं तिराधातुं क ईस्वरः। वही - ४/३६ ४०५. लोभाभिभूतमनसां विवेकः स्यात् कियच्चिरम्। वही - ४/४३ ४०६. न हि भीराज्ञया राज्ञामन्यायकरणो ड पि हि । वही - ४/९५ ४०७. भाववश्यं तु सर्वस्य मृत्युः संसारवर्तिनः । वही - ४/१२८ ४०८. को वा न जीवति सुखम् परुषोत्तम जन्मनि। वही - ५/१८९ ४०९. किं न कुर्यात्समरातुरः ११ वही - ४/२१० ४१०. व्रते येकाहमात्रे ड पि न स्वर्गादन्यतो गतिः । वही - ४/२१४ ४११. शोको हषश्च संसारे नरमायाति याति च । वही - ४/२१४ ४१२. प्रस्तरोत्कीर्ण रेखेव प्रतिज्ञा ही महात्मानाम्। (त्रिशपुच. पर्व ७-४/४२४) ४१३. महतां हि प्रतिज्ञा तु न चलत्यद्रिपाद्वत् । वही - ४/४९४ ४१४. नरपतिं मायोपायो बलीयसि । वही - ५/१५ ४१५. खलः को ड पि खलः सर्वकषाः खलु । वही - ५/१६ ४१६. धर्ममदर्म वा गणयन्ती न मानित वही - ५/३७ ४१७. मंत्रिणां मन्त्रसामर्थ्यात्स्यादली के ड पि सत्यता। वही - ५/९३ ४१८. शकुनं चाशकुनं च गणयन्ति हि दुर्बलाः । वही - ५/१०३ ४१९. सन्तो हि नतवत्सलाः । वही - ५/२२९ ४२०. सामान्यो ड प्यतिथिः पूज्यः किं पुनः पुरूषोत्तमः । वही - ५/२५७ ४२१. कामोवेशः कामिनीनां शोकोद्रे के ड पि को ड प्योतो। वही - ५/३९८ ४२२. महत्सु जायते जातु न वृधा प्रार्थनार्थिनाम् । वही - ५/४०६ ४२३. योढुं प्रावर्ततैको ड पि न सिंहस्य सखा सुधि । वही - ६/१२ ।४२४. देवस्य पिरीतस्य के सूर्य को ड परो ड थवा। वही - ६/५० ४२५. देवस्य पिरीतस्य के सूर्य को ड परो ड थवा। वही - ६/५० ४२६. सत्तां संगो हि पुण्यतः । वही - ६/९७ ४२७. क्षुते हि सर्वधा मूढे तरणिं लु। वही - ६/९७ ४२८. स्वकार्यादधिको यत्नः परकार्ये महीयसाम् । वही - ६/१०२ ४२९. रणाय नालसां: शूरा भोजनाय द्विजा इव। वही - ६/१०८ ४३०. न द्वितीया चपेटा हि हरेहरिणमा। त्रिशपुच. पर्व ७-६/११४
186

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216