________________
३९६. सन्तुः सतां न विषदं विलोकपितमीश्वराः । वही - ३/१३३ ३९७. पुनर्नवीभवे त्प्रायो दुःखमिष्टावलोकनात्म वही - ३/२०२ ३९८. अत्युग्रपुण्य पापानामिहैव ह्याप्यते फलम्। वही - ३/२३७ ३९९. प्रहरे द्वाहुना को हि तीणे प्रहरणे सति । वही - ३/२८४ ४००. सर्वत्र बलवच्छम् । वही - ३/२९७ ४०१. प्राणिवातान्तः प्रकोषो हि महात्मनाम्। वही - ३/२९९ ४०२. उक्तियन हि सत्यैव प्रायो धवल गीतवत् । वही - ४/१८ ४०३. कुल धर्मः क्षत्रियाणां स्वसन्धापलनं खलु । वही - ४/२५ ४०४. प्राप्तोदयं हि तरणिं तिराधातुं क ईस्वरः। वही - ४/३६ ४०५. लोभाभिभूतमनसां विवेकः स्यात् कियच्चिरम्। वही - ४/४३ ४०६. न हि भीराज्ञया राज्ञामन्यायकरणो ड पि हि । वही - ४/९५ ४०७. भाववश्यं तु सर्वस्य मृत्युः संसारवर्तिनः । वही - ४/१२८ ४०८. को वा न जीवति सुखम् परुषोत्तम जन्मनि। वही - ५/१८९ ४०९. किं न कुर्यात्समरातुरः ११ वही - ४/२१० ४१०. व्रते येकाहमात्रे ड पि न स्वर्गादन्यतो गतिः । वही - ४/२१४ ४११. शोको हषश्च संसारे नरमायाति याति च । वही - ४/२१४ ४१२. प्रस्तरोत्कीर्ण रेखेव प्रतिज्ञा ही महात्मानाम्। (त्रिशपुच. पर्व ७-४/४२४) ४१३. महतां हि प्रतिज्ञा तु न चलत्यद्रिपाद्वत् । वही - ४/४९४ ४१४. नरपतिं मायोपायो बलीयसि । वही - ५/१५ ४१५. खलः को ड पि खलः सर्वकषाः खलु । वही - ५/१६ ४१६. धर्ममदर्म वा गणयन्ती न मानित वही - ५/३७ ४१७. मंत्रिणां मन्त्रसामर्थ्यात्स्यादली के ड पि सत्यता। वही - ५/९३ ४१८. शकुनं चाशकुनं च गणयन्ति हि दुर्बलाः । वही - ५/१०३ ४१९. सन्तो हि नतवत्सलाः । वही - ५/२२९ ४२०. सामान्यो ड प्यतिथिः पूज्यः किं पुनः पुरूषोत्तमः । वही - ५/२५७ ४२१. कामोवेशः कामिनीनां शोकोद्रे के ड पि को ड प्योतो। वही - ५/३९८ ४२२. महत्सु जायते जातु न वृधा प्रार्थनार्थिनाम् । वही - ५/४०६ ४२३. योढुं प्रावर्ततैको ड पि न सिंहस्य सखा सुधि । वही - ६/१२ ।४२४. देवस्य पिरीतस्य के सूर्य को ड परो ड थवा। वही - ६/५० ४२५. देवस्य पिरीतस्य के सूर्य को ड परो ड थवा। वही - ६/५० ४२६. सत्तां संगो हि पुण्यतः । वही - ६/९७ ४२७. क्षुते हि सर्वधा मूढे तरणिं लु। वही - ६/९७ ४२८. स्वकार्यादधिको यत्नः परकार्ये महीयसाम् । वही - ६/१०२ ४२९. रणाय नालसां: शूरा भोजनाय द्विजा इव। वही - ६/१०८ ४३०. न द्वितीया चपेटा हि हरेहरिणमा। त्रिशपुच. पर्व ७-६/११४
186