________________
३६५. वही - ६/१३४-१४१ ३६६. भारतीय काव्य शास्त्र के सिद्धांत: डॉ. कृष्ण देव शर्मा, पृ. ३१२ ३६७. हिन्दी साहित्य कोश, भाग १, पृष्ठ - ६२८ ३६८. वही, पृ. ३१५ ३६९. अथ श्री सुव्रत स्वामी जिन्नद्र स्यांजनद्यतेः। हरिवंशमृगाकंस्प तीर्थे
सीतगातजन्मनः ॥ १ ॥ बलदेवस्य पद्मस्य विष्णोनारायणस्य च। प्रतिविष्णो रावणस्य चरितं
परिकीर्त्यते ॥ २ ॥ ३७०. प्रायो विचारचचूना कोप: सुप्रशमः खलु १ त्रिशपुच. पर्व
७-१/२३ ३७१. यथा राजा तथा प्रजाः । वही - १/३३ ३७२. असह्यो हि स्त्रीपराभवः । वही - १/४६ ३७३. वंदनीयः संता साधुर्हयुपकारी विशेषताः । वही - २/४९ ३७४. हतः शोर्य हतुं सेन्यंहयनायकम् ३७५. मृत्येव हि स्पाद्वीरैवेरं चिरादपि। वही - १/९५ ३७६. युद्धाय नान्यो मंत्रो हि दोस्यताम्। वही - १/११३ ३७७. जयाभिप्रायिणां प्रायः प्राणा हि नृणसन्निमा ॥ वही - १/२८ ३७८. तालिका न एक हस्तिका : । त्रिशपुच. पर्व. ७-२/३६ ३७९. महतामपरावे हि प्राणीपातः प्रतिक्रिया। वही - २/६९ ३८०. महतामागमो ह्याशु बलेशच्छेदाय कस्य न। वही - २/१४८ ३८१. दोष्मतां हि प्रियो युद्धातिथि खलु । वही - २/२०५ ३८२. किम्साध्यं महौजसाम्। वही - २/३१७ ३८३. नात्मीयः कस्यचिन्नृषाः । वही - २/४१४ ३८४. सत्या वा यदि वा मिथ्या प्रसिद्धिर्जयिनी नृणाम् ॥ वही - २/४१७ ३८५. न क्षोमः सत्यभाषिणाम्। वही २/४२६ ३८६. अविमृष्य विद्यातारो भवंति विषदां पद्म। वही - २/४२८ ३८७. पुत्रार्थे क्रियते न किम। वही - २/४३० ३८८. प्राणात्यये ड षि शंसन्ति नासत्यं सत्यभाषिणः । वही - २/४३७ ३८९. वीरा हिन न सहन्ते ड न्य वीराहंकार डंबरम्। वही - २/६०५ ३९०. जिते नाये जिता एवं पदातयः । वही - २/६२० ३९१. तेजस्विनां हि निस्तेजो मृत्युतो ड प्यति दुःसहाम्। वही - २/६३२ ३९२. मानिनो यवलेषं न विस्मरन्ति यतस्ततुः । वही - ३/४६ ३९३. स्वदुःख्यान यात्रं हि नापर: सुहृदं विना । वही - ३/८५ ३९४. रह: स्थयोर्हि दम्पत्योर्न छेकाः पर्श्विवतिनः । त्रिशपुच. पर्व ७-३/११० ३९५. स्वामि वत्स्वाम्यपत्ये ड पि सेवकाः समवृत्रयः । वही - ३/१३२
185