________________
४३१. धिगहो, कामा ड वस्था बलीयसी। वही - ६/१४२ ४३२. न यद्यप्यन्यथा भावि भावि वस्तु । वही - ६/१६६ ४३३. महात्मानां न्यायभाजां कः पक्षं नावलम्बते ।। ४३४. छलच्छकाः खलाः खलुः । वही - ६/३०४ ४३५. सर्वमस्त्रं बलीयसाम्। वही - ६/३७१ ४३६. अंगारान्वयरहस्तेन कर्षयन्ति हि धूर्तकाः । वही - ६/३९२ ४३७. बुद्धो हि नलिनीनाले: कियतिष्ठति कुँजरः । वही - ६/४०३ ४३८. रिपावपि पराभूते महान्तो हि कृपालवः वही - ७/९ ४४०. आप्तेन मंत्रिणां मत्रं शुभोदर्को हि भूजुजाम्। वही - ७/२७ ४४१. यथा तथा हि विश्वासः शा किन्यामिव न द्विषि। वही - ७/३६ ४४२. न मुधा भवति क्वाऽपि प्रणिपातो महात्मसु । वही - ७/४४ ४४३. न ही : पूज्याद्धि बिम्यताम्। वही - ७/१६४ ४४४. राजकार्ये ऽ पि राजान् उत्थाप्यन्ते ह्यपायतः वही - ७/२८६ ४४५. वीरा हि प्रजासु समदृष्टयः । वही - ८/३ ४४६. नैकत्र मुनयः स्थिराः । वही-८/२९५ ४४७. जैन प्राकाशयन् प्रवादा लोकनिर्मिताः १ । वही - ८/२६४ ४४८. अवश्यमेव भोक्तव्ये कर्माधीनी सुखोसुखे। त्रिशपुच. पर्व ७ - ८/२७३ ४४९ धर्मः शरणमापदि । वही - ८/२७४.
न रक्तो दोषमीक्षते। वही - ८/२९२ ४५०. एकम् धर्म प्रपन्ना ही सर्वे स्युर्बन्धवो मिथः । वही - ९/१३ ४५१. स्त्रीणां पतिगृहान्यत स्थानं भातृनिकेतनम् । वही - ९/१३ ४५२. विधूरेषु हि मित्राणि स्मरणीयानि मंत्रवत् । वही - ९/५२ ४५३. दैवस्यैव हि दिव्यस्य प्रायेण विषमाः गति । वही - ०/२०६ ४५४. अहो, कर्माणां विषमा गतिः । वही - ९/२०६ ४५५. प्रविशन्ति छिद्रश्ते नृणां भूतशतानि हि । वही - १०/१४१ ४५६. कर्मविपाको दुयति क्रमः । वही - १०/१२३ ४५७. गतयः कर्माधीना हि देहिनाम्। वही - १०/२३१ ४५८. जसे सविवेके हि न रोंद्रता । वही - ८/१४८
187