Book Title: Jain Katha Sangraha Part 03
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 198
________________ श्रीजैन कथासंग्रहः श्रीचम्पकमाला कथा। ॥४६॥ तन्नाकाषी: शुभं शुभे!॥१८६॥ इति स्वप्नमिषेणापि, प्रोक्तमालुना मया। सा निशम्य निजाकार्य, मर्मज्ञं बुध्यते स्म माम् ॥१८७॥ ततो मद्वाक्यबाणेन, तेन मर्माविधा हदि। विद्धा भीहीव्यथापूरैः, सा भृशं व्याकुलाऽभवत्॥१८८॥ ततो हृदयसकटात्, परासुः साऽजनि द्रुतम् । मर्मवाक्यं हि महतेऽनथार्य खलु कल्पते॥१८९॥ ततस्तां न्यग्मुखी नष्टचेष्टां मीलितलोचनाम् । निरुच्छासांच दीपेन, वीक्ष्यावेदमहं मृताम् ॥ १९० ॥ कोपावेशोल्लसद्वीर्यधैर्यस्तामेककोऽप्यहम् । धेनुं व्याघ्र इवोत्पाट्य, द्राक् प्रतोलीमुपानयम् ॥ १९१ ॥ भूरिप्राघूर्णकत्वेनाप्रदत्तार्गलतालकाम् । द्वाःस्थाभावाच्च को यातीत्यादिप्रच्छकवर्जिताम् ॥ १९२ ॥ शनैरुद्धाट्य तां चाहं, ययौ सौवर्णिकापणम् । तद्द्वारि 'कुड्यावष्टम्भादूर्ध्वामस्थापयं च ताम्॥१९३॥ युग्मम्॥या श्रुताऽऽसीन्मया पूर्वमागतेन तया समम् । सज्ञां तां च विधायाहमन्यतोऽस्थां तिरोहितः॥१९४ ॥ तज्जारोऽपि तदा द्वारं, प्रकाश्येति हसन्नवक् किमायासीनिशीथे त्वं, निद्राविद्रावणाय मे? ॥१९५॥ अहो! ते धृष्टता स्नेहनिष्टता च वचोऽतिगा। यत्प्रवञ्च्यागताऽसीह, चिरायातमपि प्रियम् ॥ १९६ ॥ व्याधाममध्ये ! द्राग् धाममध्ये नाद्य समेषि किम् ? । द्वारे झुद्घाटिते न त्वं, कदाऽप्येवं विलम्बसे ॥१९७ ॥ न भाषसे किं रुष्टाऽसि ?, हास्यवाक्यं * मरण १ भित्तिारवज्रमध्ये! ॥४६॥

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268