Book Title: Jain Katha Sangraha Part 03
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन
श्रीचन्द्रलेखा
कथासंग्रहः
कथानकम्।
॥७॥
.. दुःस्वेभ्यो ददती दानमध्वनि। वर्ण्यमाना मागधैश्च धराधवसदो' ययौ॥७२॥ एषाद्यापि दुग्धभुग्वी किं
दास्यत्युत्तरं कनी ? । इत्थं कुतूहलेनोचैर्मिमिलुस्तत्र नागराः ॥७३॥ सापि नत्वा धराधीशमुत्सङ्गे स्वपितुः स्थिता । पृष्टा पृथ्वीभुजा कन्ये ! दत्स्वाश्चहरणोत्तरम् ॥ ७४ ॥ साऽख्यत् साहसमालम्ब्य स्मरत्यन्यजनोऽपि हि। स्वकीयवचनं देव! त्वादृशस्तु विशेषतः ॥ ७५॥ राजा ससम्ममं प्राह किं वचो यत् स्मरामि नो ?। वाग्देवी सदृशा आह ततः पृथ्वीपतेः पुरः ॥ ७६ ॥ विषसङ्गोषिणी लक्ष्मीश्चैतन्यं भुजतां हरेत् । भुक्तं तन्मारयति नो जनाश्चित्रमिदं पुनः॥७॥ पूर्वभवकृतं कार्य स्मरन्त्येके स्वनामवत् । एतद्भवचरित्रं तु चित्रमन्ये न जानते ॥७८ ॥ ततो रोषारुणीभूतनेत्रो धात्रीधवोऽवदत् । त्वमेव स्मरसि बाले मया तु विस्मृतं किल ॥ ७९ ॥ साऽवग् देव! हया एते त्वद्रिव हृता मया। अन्यथा गृहसर्वस्वं त्वत्सत्कमेव मे ह्यदः ॥८०॥ तनिष्कास्य वही राजन् ! निजं लेखं विलोकय । हया मदश्वसञ्जाता ममैवैते परस्य वा ? ॥ ८१॥ राज्ञो मन्त्र्यादयः सर्वे दृष्टा तन्मतिवैभवम् । अतीव विस्मयं प्रापुः प्रशशंसुर्मुहुर्मुहुः॥८२॥ सङ्कोचयन्ती भूपास्यपद्यमुल्लासयन्त्यथ । पितुर्नयनकुमुदं चन्द्रलेखेव साऽभवत् ॥ ८३ ॥ वर्णनीयबुद्धिबला ततः सा जितकाशिनी । प्राप्ता बाला पितृर्गेहं प्रत्यक्षेव सरस्वती ॥ ८४ २ नृपसमाम्।
॥७॥

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268