Book Title: Jain Katha Sangraha Part 03
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 242
________________ श्रीचन्द्रलेखा कथानकम्। कबासंग्रहः ॥१४॥ १६२ ॥ अष्टादशभोज्यपेयरम्या रसवती तदा । प्राप्ता तस्या निदेशेन सुधास्यन्दसहोदरा ॥ १६३ ॥ समुत्पन्नसंशये वाऽब्रवीत् तां योगिनी तदा। विहाय नागराड्राज्यं किमायातात्र सुन्दरि !॥ १६४ ॥ साऽश्रुनेत्रा सदुःखेव साख्यज्ज्ञानेन योगिनि!। जानीषे त्वं चरित्रं मे तथापि भणामि ते ॥१५॥ विद्धि पट्टमहादेवी नागराजप्रियासु माम् । मयि रक्तमनाः कान्तः प्रेमपात्रं निरन्तरम् ॥ १६६ ॥ वीणावादननिष्णाता दासीयं कुशलेति मे । भूतानन्दमित्रकृते धरणेन्द्रेण मार्गिता ॥ १६७ ॥ नो दत्ता जायते यन्मे नाट्यभनोऽनया विना । नागराजो रुषाऽवादीद ग्रहीष्यामि हठादपि ॥ १६८॥ पत्युर्मत्वाऽपमानं तद् वात्राहमुपेयुषी। विधाय रत्नभवनं तिष्ठामि विजने सुखम् ।।१६९॥ विज्ञप्ति त्वत्पुरः कुर्वे यथा मां वेत्ति नैव सः । इह स्थितां तथा कार्य मन्त्रशक्त्या त्वयार्यिके ॥१७०॥ इत्युक्त्वा योगीनी तां सा गृहीत्वाऽऽदरपूर्वकम् । भोजनावसरे प्राप्ता देवमन्दिरसन्निभे ॥ १७१ ॥ शशिलेखाऽऽह तामायें ! चिरेण मिलिताऽसि नः। मया साधं तदेकत्र भाजने लाहि भोजनम् ।। १७२॥ सा प्रतिपन्नवचना स्थिता भोक्तुं तयासह। वीक्षिता विस्मयस्मेरलोचनेनावनीभुजा॥१७३॥ अचिन्तयत् ततो राजाऽदृष्टपूर्व मयेक्षितम् । पातालनायिकायास्तु रूपे जातावधिर्विः॥ १७४॥ सङ्केतेनाथ सा तस्या योगिनी प्रवरा जगौ। विस्मृतो हा प्रियसखि! प्रमादेनान्तिषन्मया॥१७५॥ तेन विनाऽद्यापि नैव.भोक्ष्ये श्रुत्पीडिताप्यरम् ॥१४॥

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268