Book Title: Jain Katha Sangraha Part 03
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
॥१२॥
ह
श्रीवीतरागोदितधर्मकार्यकरणेन निजदुष्टकर्माणि भेदयित्वा जनोऽत्र परत्र च सुखपात्रं भवति; तस्मात्त्वं यावज्जीवं दीक्षाग्रहणेन शुद्ध धर्म कुरु, येन भवान्तरे त्वं सुखभाग् भविष्यसि ; इत्यादिमुनिप्रोक्तधर्मोपदेशात्प्रतिबोधं प्राप्तः स नंदिषेणो वैराग्यवासितहृदयो तस्य मुनेः पार्श्वे दीक्षां जग्राह, अथ स नंदिषेणो महामुनिर्विनयपूर्वकं धर्मशास्त्राणि पठन् क्रमेणागमपारीणो. गीतार्थोऽभूत्, ततोऽसौ गुरोर चेत्यभिग्रहं जग्राह, लघुवृद्धग्लानादिसाधूनां वैयावृत्त्यं कृत्वैवं मया सर्वदा भोक्तव्यं. अथैवं कृताभिग्रहः स नंदिषेणो मुनिर्नित्यं निर्वेदं विनैव ग्लानादिसाधूनां शुद्धहृदयेन मनागपि दुर्गंछामकुर्वन् वैयावृत्त्यं करोति स्म,
अथैकदा जिनसुधर्मासभायां स्थितः शक्रः स्वावधिज्ञानेन तं वैयावृत्त्यपरं नंदिषेणमुनिं विज्ञाय तस्य प्रशंसां कुर्वन् जगौ भो देवाः ! भरतक्षेत्रे यादृशो नंदिषेणो मुनिः साधूनां वैयावृत्त्यकरणे निश्चलोऽस्ति, तादृशः कोऽप्यन्यो नास्ति, देवैरपि निजाऽभिग्रहात् स न चालयितुं शक्यः एवंविधं सुरेन्द्रवचनं निशम्य कश्चिदश्रद्दधानः सुरस्तत्र पुरोपान्ते समेत्यैकेन निजरूपेण ग्लानसाधुरभूत्, एवं तमतिसाररोगाभिभूतं साधुं वने मुक्त्वा स द्वितीयं साधुरूपं विधाय नगरमध्ये उपाश्रयस्थस्य तस्य
॥ श्रीनंदीवेण मुनिचरित्रं ॥
॥१२॥

Page Navigation
1 ... 262 263 264 265 266 267 268