Book Title: Jain Katha Sangraha Part 03
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन
॥श्रीनंदीषण मुनिचरित्रं ॥
कथासंग्रहः
॥११॥
तुभ्यमहं दापयिष्यामि; ततो या याऽन्या कन्या मातुलस्तस्यार्थमानयति सा सा तस्य दुर्भगकर्मोदयात्तं कुरूपं विलोक्य दृष्ट्या वा मनसापि न समीहते, अवैवंविघं निजतिरस्कारं संभाव्य सनंदिषेणो दध्यौ, अथाऽत्र मया किं निरर्थकं स्थीयते ? मम पूर्वकृतं किमपि दुष्कर्म प्रकटीभूतं, अथ मया मरणस्यैव शरणकरणं श्रेयः एवं स्यात्वा स विषण्णो नंदिषेणस्ततो निःसृत्य दुःखगर्मितपरमवैराग्यवासितान्तःकरणोऽनुक्रमेण रत्नपुराख्यं नगरं संप्राप्तः, तत्रापि नगरे पौरान् निजनिजसुंदरीभिः सह विविधविलासपरान्निरीक्ष्याग्निना दहन् ततो निःसृत्य वनमध्ये गतः; तत्र पर्वतोपरि समारुह्य झम्पापातं चिकीर्षुः सः कार्योत्सर्गस्थमुनिनैकेन निवारितः, तदासनंदिषेणस्तं मुनि प्रणम्य निजकर्मस्वरूपंजगी, यतः-रोगिणां सुहृदो वैद्याः। प्रभूणां चाटुकारिणः ॥ सुनवो दुःखदग्धानां । गणिकाक्षीणसंपदः॥१॥ ततः स मुनिनिजज्ञानबलेन तदीयहृदयभावमुद्भाव्य तस्याश्वासनकृते जगौ, भो भद्र ! एवमात्मघातकरणेन न कोऽपि स्वपूर्वकृतकर्मभ्यो मुक्तो भवति, प्रत्युत आर्तध्यानेन मृत्वा दुर्गतिं याति, यतः-कृतकर्मक्षयो नास्ति। कल्पकोटिशतैरपि ॥ अवश्यमेव भोक्तव्यं । कृतं कर्म शुभाशुभं॥१॥ तत् श्रुत्वा कृताञ्जलिः स नंदिषेणो मुनि जगौ, हे भगवन् ! तर्हि यथाऽहं सुखलेशं प्राप्नुयां, तथा कमप्युपायं मह्यं कृपां विधाय यूयं दर्शयध्वं, अथ तं योग्यं विज्ञाय मुनि गौ, हे भद्र !
॥११॥

Page Navigation
1 ... 261 262 263 264 265 266 267 268