SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ श्रीचन्द्रलेखा कथानकम्। कबासंग्रहः ॥१४॥ १६२ ॥ अष्टादशभोज्यपेयरम्या रसवती तदा । प्राप्ता तस्या निदेशेन सुधास्यन्दसहोदरा ॥ १६३ ॥ समुत्पन्नसंशये वाऽब्रवीत् तां योगिनी तदा। विहाय नागराड्राज्यं किमायातात्र सुन्दरि !॥ १६४ ॥ साऽश्रुनेत्रा सदुःखेव साख्यज्ज्ञानेन योगिनि!। जानीषे त्वं चरित्रं मे तथापि भणामि ते ॥१५॥ विद्धि पट्टमहादेवी नागराजप्रियासु माम् । मयि रक्तमनाः कान्तः प्रेमपात्रं निरन्तरम् ॥ १६६ ॥ वीणावादननिष्णाता दासीयं कुशलेति मे । भूतानन्दमित्रकृते धरणेन्द्रेण मार्गिता ॥ १६७ ॥ नो दत्ता जायते यन्मे नाट्यभनोऽनया विना । नागराजो रुषाऽवादीद ग्रहीष्यामि हठादपि ॥ १६८॥ पत्युर्मत्वाऽपमानं तद् वात्राहमुपेयुषी। विधाय रत्नभवनं तिष्ठामि विजने सुखम् ।।१६९॥ विज्ञप्ति त्वत्पुरः कुर्वे यथा मां वेत्ति नैव सः । इह स्थितां तथा कार्य मन्त्रशक्त्या त्वयार्यिके ॥१७०॥ इत्युक्त्वा योगीनी तां सा गृहीत्वाऽऽदरपूर्वकम् । भोजनावसरे प्राप्ता देवमन्दिरसन्निभे ॥ १७१ ॥ शशिलेखाऽऽह तामायें ! चिरेण मिलिताऽसि नः। मया साधं तदेकत्र भाजने लाहि भोजनम् ।। १७२॥ सा प्रतिपन्नवचना स्थिता भोक्तुं तयासह। वीक्षिता विस्मयस्मेरलोचनेनावनीभुजा॥१७३॥ अचिन्तयत् ततो राजाऽदृष्टपूर्व मयेक्षितम् । पातालनायिकायास्तु रूपे जातावधिर्विः॥ १७४॥ सङ्केतेनाथ सा तस्या योगिनी प्रवरा जगौ। विस्मृतो हा प्रियसखि! प्रमादेनान्तिषन्मया॥१७५॥ तेन विनाऽद्यापि नैव.भोक्ष्ये श्रुत्पीडिताप्यरम् ॥१४॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy