SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीचन्द्रलेखा कथामकम्। ॥१५॥ शशिलेखाह शिष्यस्ते को नामाशं निवेदय ॥१७६ ॥ विद्याभृन्नागजातिर्वा गन्धर्वो वाऽसुरः सुरः। तत्कृते गौरवं कुर्वे यथाशक्ति यथा सखे!॥१७७ ॥ सा तां योगिन्यपि प्राह नैव नागादिजातिजः । मानुष्यकुलकोटीरः किन्तु दुर्ललितो नृपः॥१७८॥अथ नाशां कूणयित्वा साऽवोचद् वञ्चितासि भोः!। नूनं केनापि पूर्तेन नरेणालीकभक्तिना ॥ १७९ ॥ साप्याह मनसि वत्से ! मा वृथा चिन्तयान्यथा। दिव्यदेहो मया चक्रे स्वशक्त्यासी समन्ततः ॥ १८०॥ अनागतस्त्वया नेयः परमं गौरवास्पदम् । यस्मिंस्तुष्टास्मि नो तस्य किशनाप्यतिदुर्लभम् ॥ १८१॥ भोजय तदमुं शिष्यं मद्वाचा निजभाजने। दिव्यया रसवत्याउरमाजन्माऽभुक्तपूर्वया ॥ १८२ ॥ ततो योगिन्यपि प्राह भूपमागच्छ वत्स ! हे। भुक्ष्वाऽमा नागपल्येमां दिव्यां रसवर्ती द्रुतम् ।। १८३॥ मेने कृतार्थमात्मानमुच्छिष्टं तद् विदन्नपि। भुजन् को वाऽथवा खीभिर्वधितो भुवि नो जनः ? ॥१८४॥ यदाह-रेरे कण! मा रोदीः कं कंन प्रमयन्त्यमूः ? । कटाक्षक्षेपमात्रेण करस्थस्य तु का कथा?॥ १८५॥ सुभाषितेन गीतेन युवतीनां च लीलया। मनोन भिद्यते यस्य स योगी हथवा पशुः॥१८६॥ मनोज्ञं कापि कन्यामन्यद् यच्छत्यथो पुनः। योगिनीवचनादन्या तन्मध्येऽत्ति विहस्य च ॥१८७॥ तस्मै सुगन्धिताम्बूलं दत्त्वा वदती पुत्रक! प्रेक्षस्व रालमुत्थाय रम्यं नागप्रियागृहम् ॥१८८॥कन्यकाभिस्ताभिरपि हस्यमानः पदे पदे। व्यतिचक्राम ॥१५॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy