Book Title: Jain Katha Sangraha Part 03
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 241
________________ श्रीजैन कथासंग्रहः श्रीचन्द्रलेखा कथानकम्। ॥१३॥ . द्वारनिवासिन्याः सुरक्षाभवने ततः॥१९॥ संस्थाप्य भूपमेकान्ते चक्षुःपटे ह्यपाकृते। क्षिपति स्म । नेत्रयुग्मं विस्मितो राडितस्ततः॥१५०॥भास्वन्मणिप्रभाध्वस्तध्वान्तं मार्तण्डबिम्बवत् । मण्डपमण्डितं दीप्रचन्द्रोदयविभूषितम् ॥ १५१ ॥ रत्नमयपुत्तलिकातिस्तत्र सहसकम् । प्ररणन्मणिकिहिणीवजवजविराजितम् ॥ १५२॥ लसत्प्रवरतोरणसुरचापमनोहरम् । विस्फारिताक्षः झोणीशो वीक्षते भवनं भुवः ॥१५३॥ तन्मध्ये समनेपथ्यालकाररूपशालिनीः । कन्यास्ता नृप ऐक्षिष्ट सुर्य इव भुवं गताः ॥ १५४ ॥ तन्मध्येऽतिमनोहारिमणिसिंहासनस्थिताम् । सेवितां चन्द्रलेखां स • कन्याभिस्ताभिरक्षत ॥ १५५ ॥ जय स्वामिनि ! मत्तेभगामिनि ! सुरसुन्दरि !। प्राणेश्वरि ! नागभर्तृ ... रतिरूपातिशायिनि!॥१५६ ॥वर्णयन्तीमिति श्रुत्वा विस्मितोऽचिन्तयन्नृपः । नूनं कापि प्रभावान्या लक्ष्यतेऽसौ सुराना ॥ १५७ ॥ नेत्रोत्सवोऽद्य सजातः कृतार्थ मेऽद्य जीवितम् । यतोऽसौ देवदयिता रतिरम्या मयेक्षिता॥१५८॥ विस्मयोत्फुल्लनेत्रस्य प्रेक्ष्यमाणस्य भूपतेः। प्रेक्षणीयं समारब्धं ताभिस्तस्या निदेशतः ॥१५९॥ योगिन्यपि वितार्याशीस्तयाध प्रणता दुतम् । सिंहासनमलञ्चक्रे पूर्वपरिचितेव सा ॥१६०॥ कन्याभिरपि सङ्गीतं ज्ञात्वा तं भूपमागतम् । तथाविधं सुधाकल्पं जज्ञे मूर्खाकरं यथा॥ १६१॥ निशीथिन्यां व्यतीतायां चटिते प्रहरे दिने । ताभिर्विसर्जितं तस्या आदेशात् प्रेक्षणं हि तत् ॥ .. . ॥१३॥

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268