SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ श्रीजैन श्रीचन्द्रलेखा कथासंग्रहः कथानकम्। ॥७॥ .. दुःस्वेभ्यो ददती दानमध्वनि। वर्ण्यमाना मागधैश्च धराधवसदो' ययौ॥७२॥ एषाद्यापि दुग्धभुग्वी किं दास्यत्युत्तरं कनी ? । इत्थं कुतूहलेनोचैर्मिमिलुस्तत्र नागराः ॥७३॥ सापि नत्वा धराधीशमुत्सङ्गे स्वपितुः स्थिता । पृष्टा पृथ्वीभुजा कन्ये ! दत्स्वाश्चहरणोत्तरम् ॥ ७४ ॥ साऽख्यत् साहसमालम्ब्य स्मरत्यन्यजनोऽपि हि। स्वकीयवचनं देव! त्वादृशस्तु विशेषतः ॥ ७५॥ राजा ससम्ममं प्राह किं वचो यत् स्मरामि नो ?। वाग्देवी सदृशा आह ततः पृथ्वीपतेः पुरः ॥ ७६ ॥ विषसङ्गोषिणी लक्ष्मीश्चैतन्यं भुजतां हरेत् । भुक्तं तन्मारयति नो जनाश्चित्रमिदं पुनः॥७॥ पूर्वभवकृतं कार्य स्मरन्त्येके स्वनामवत् । एतद्भवचरित्रं तु चित्रमन्ये न जानते ॥७८ ॥ ततो रोषारुणीभूतनेत्रो धात्रीधवोऽवदत् । त्वमेव स्मरसि बाले मया तु विस्मृतं किल ॥ ७९ ॥ साऽवग् देव! हया एते त्वद्रिव हृता मया। अन्यथा गृहसर्वस्वं त्वत्सत्कमेव मे ह्यदः ॥८०॥ तनिष्कास्य वही राजन् ! निजं लेखं विलोकय । हया मदश्वसञ्जाता ममैवैते परस्य वा ? ॥ ८१॥ राज्ञो मन्त्र्यादयः सर्वे दृष्टा तन्मतिवैभवम् । अतीव विस्मयं प्रापुः प्रशशंसुर्मुहुर्मुहुः॥८२॥ सङ्कोचयन्ती भूपास्यपद्यमुल्लासयन्त्यथ । पितुर्नयनकुमुदं चन्द्रलेखेव साऽभवत् ॥ ८३ ॥ वर्णनीयबुद्धिबला ततः सा जितकाशिनी । प्राप्ता बाला पितृर्गेहं प्रत्यक्षेव सरस्वती ॥ ८४ २ नृपसमाम्। ॥७॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy