Book Title: Jain Katha Sangraha Part 03
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
श्रीचन्द्रलेखा कथानकम्।
॥१०॥
यतः-यस्य बुद्धिर्बलं तस्य निर्बुद्धेस्तु कुतो बलम् ? बने सिंहो मदोन्मत्तः शशकेन निपातितः ॥१११॥ उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । नहि सिंहस्य सुप्तस्य प्रविशन्ति मुखे मृगाः॥ ११२ ॥ उद्यमं साहसं धैर्य बलं बुद्धिः पराक्रमम् । षडेते यत्र विद्यन्ते तत्र देवोऽपि सप्तमः ॥११३ ॥ तस्या देव्या इवाशेषचिन्तितार्थस्य पूरणे। श्रेष्ठिना चन्दनेनापि कल्पवृक्षायितं किल ॥ ११४ ॥ ततः सुरङ्गमार्गेण गत्वा सा जनकालयम् । अध्यापयति पञ्चाशत् कन्यास्ताः सकलाः कलाः ॥११५॥ ग्रामतालादिभी रम्यं सङ्गीतं ता अशिक्षयत् । सा वीणावादनातोद्यविद्याश्चावद्यवर्जिताः॥ ११६ ॥ तत्र कान्तिक्षतध्वान्ते प्रासादे मणिनिर्मिते। दिनरात्र्योरिव स्वर्गे विशेषो नैव लक्ष्यते॥११७ ॥ सदा सिंहासने तत्रेन्द्राणीव सा निषीदति। कन्याभिस्ताभिरसमश्रृङ्गाराभिश्च वेष्टिता॥११८॥ तदादेशात् वादयति महाथ कापि तासु च । दिगन्तं प्रतिनादेन शब्दयन्ती विचक्षणा॥११९॥ कापि वीणां मृदङ्गं च वेण्वातोघे हि काचन। सजयति कापितालं ददती नृत्यतीतरा॥१२०॥ यदुक्तम्-काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् । व्यसनेन हि मूर्खाणां निद्रया कलहेन वा॥१२१॥ सङ्गीतसाहित्यकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः । तृणं न खादन्नपि जीवमानस्तद् भागधेयं परमं पशूनाम् ।। १२२ ॥ निशीथसमये राजा श्रुत्वा दथ्यौ स्वचेतसि । किं सङ्गीतमिदं भूमौ पाताले व्योम्नि वा गिरौ ? .
॥१०॥

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268