SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीचन्द्रलेखा कथानकम्। ॥१०॥ यतः-यस्य बुद्धिर्बलं तस्य निर्बुद्धेस्तु कुतो बलम् ? बने सिंहो मदोन्मत्तः शशकेन निपातितः ॥१११॥ उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । नहि सिंहस्य सुप्तस्य प्रविशन्ति मुखे मृगाः॥ ११२ ॥ उद्यमं साहसं धैर्य बलं बुद्धिः पराक्रमम् । षडेते यत्र विद्यन्ते तत्र देवोऽपि सप्तमः ॥११३ ॥ तस्या देव्या इवाशेषचिन्तितार्थस्य पूरणे। श्रेष्ठिना चन्दनेनापि कल्पवृक्षायितं किल ॥ ११४ ॥ ततः सुरङ्गमार्गेण गत्वा सा जनकालयम् । अध्यापयति पञ्चाशत् कन्यास्ताः सकलाः कलाः ॥११५॥ ग्रामतालादिभी रम्यं सङ्गीतं ता अशिक्षयत् । सा वीणावादनातोद्यविद्याश्चावद्यवर्जिताः॥ ११६ ॥ तत्र कान्तिक्षतध्वान्ते प्रासादे मणिनिर्मिते। दिनरात्र्योरिव स्वर्गे विशेषो नैव लक्ष्यते॥११७ ॥ सदा सिंहासने तत्रेन्द्राणीव सा निषीदति। कन्याभिस्ताभिरसमश्रृङ्गाराभिश्च वेष्टिता॥११८॥ तदादेशात् वादयति महाथ कापि तासु च । दिगन्तं प्रतिनादेन शब्दयन्ती विचक्षणा॥११९॥ कापि वीणां मृदङ्गं च वेण्वातोघे हि काचन। सजयति कापितालं ददती नृत्यतीतरा॥१२०॥ यदुक्तम्-काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् । व्यसनेन हि मूर्खाणां निद्रया कलहेन वा॥१२१॥ सङ्गीतसाहित्यकलाविहीनः साक्षात् पशुः पुच्छविषाणहीनः । तृणं न खादन्नपि जीवमानस्तद् भागधेयं परमं पशूनाम् ।। १२२ ॥ निशीथसमये राजा श्रुत्वा दथ्यौ स्वचेतसि । किं सङ्गीतमिदं भूमौ पाताले व्योम्नि वा गिरौ ? . ॥१०॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy