Book Title: Jain Katha Sangraha Part 03
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 237
________________ श्रीजैन कथासंग्रहः 11811 ७ ● O उत्पद्यन्तेऽष्टाविंशतिर्लब्धयस्तपसाङ्गिनाम् ।। ९७ ।। निकाचितानि कर्माणि क्षीयन्ते तपसा क्षणात् । दहनेनेव काष्ठानि पयोदा इव वायुना ।। ९८ ।। किं बहूक्तेन तपसा मनुष्यामरसम्पदः । लुठन्ति चरणाम्भोजे मुक्तिस्त्री च स्वयंवरा ।। ९९ ।। राजानमन्यदाऽऽपृच्छ्य तपउद्यापनाकृते । तपः शोषितसर्वाङ्गी प्राप्ता सा सदनं पितुः ॥ १०० ।। दृष्ट्वातिकृशदेहां तां श्रेष्ठी स्वाङ्गे निवेश्य च । व्यलपत् किमु वत्से ! हाऽक्षेप्यात्मा व्यसनोदधौ ॥ १०१ ॥ कथमपि विवाहं ते कारयाम्यमुना नहि । यद्वा दैवकृतं कार्यं बलात् केन निवार्यते ? ॥ १०२ ॥ रामो राज्यात् परिभ्रष्टः पाण्डवास्तु वनं गताः । मृतः कृष्णस्तृषाक्रान्तः श्रेणिको नरकं ययौ ।। १०३ ।। विहृतश्च निराहारो वर्षं यावद् वृषध्वजः । शिष्यः श्रीनेमिनाथस्य ढण्ढणोऽपि महामुनिः ॥ १०४ ॥ श्रीगजसुकुमालस्याङ्गारा धृताश्च मस्तके । छल्लिर्निराकृता देहात् स्कन्धकस्य महात्मनः ।। १०५ ॥ कर्णयोः कीलकक्षेपो महावीरजिनेशितुः । कुले नीचे समुत्पत्तिरेता दैवविडम्बना: ॥ १०६ ॥ प्रतिषेध्य पितुर्वाचं निर्मायोद्यमनक्रियाम् । जिनसङ्क्रमाम्भोजं विधिपूर्वमपूजयत् ।। १०७ ॥ विषण्णहृदयं तातं निवार्याचीकथत् ततः । पञ्चाशद् देहि मे कन्याः कलाकलापशालिनी: ॥ १०८ ॥ त्वद्गृहान्मे गृहं यावत् सुरङ्गां कारयैककाम् । पुरद्वारनिवासिन्या देव्या वासगृहात् पराम् ॥ १०९ ।। एकां मत्सदनस्याधः सुरङ्गायां जिनालयम् । कारयित्वा ततस्तातो निश्चिन्तीभूय तिष्ठतु ॥ ११०॥ • O O 0 श्रीचन्द्रलेखा कथानकम् । ॥९॥

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268