Book Title: Jain Katha Sangraha Part 03
Author(s): Kalyanbodhivijay, 
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 223
________________ श्रीजैन कथासंग्रहः श्रीचम्पकमाला कथा। ॥७१॥ युष्मासु, पूर्वावस्थासलक्षणम् । कुबेरी पम्यमेवैकं, कुतः सम्प्रति दृश्यते ? ॥ २२७ ॥ इति राज्ञोदिताः पूर्वानुभूताऽसातसंस्मृतेः । उदश्रवस्तेऽजायन्त, सायवाले रथाङ्गवत् ॥ २२८ ॥ चिरे च यथावृत्तं, स्ववृत्तान्तं सगद्गदम् । प्रेर्यमाणा नृपतिना, वार्यमाणा अपि ह्रिया।। २२९ ॥ भूयोऽभ्यधुश्च ते स्वामिन् !, दुःशीलां तां महासतीम् । चिकीर्षवः पूतिजलां, मन्दा मन्दाकिनीमिव ॥ २३०॥ सत्याः सत्यामपि ख्याति, मत्सरेणासहिष्णवः । पातकैः पातिताः स्वीयैर्गत्तै पातकिनो वयम् ॥ २३१॥ युग्मम् ॥ नात्र दोषो महासत्यास्तस्याः कोऽपि प्रभो! ततः । स्वयं भ्रियन्त एवाकै प्रति धूलिक्षिपो जडाः ॥ २३२ ॥ यच्चान्नादिप्रदानेनास्माकं पापात्मनामपि । चक्रे सा जीवनोपायं, तत्तु चित्राय जायते ॥ २३३ ॥ कदन्नं यद्ददौ गर्तास्थानान्त: सा महासती । विज्ञेयं तत्तु विस्मेरस्मरापस्मारशान्तये ॥ २३४ ।। तत्कृतैरुपचारैस्तैर्मदनोन्मादहारिभिः । क्षामत्वादिकमेतन्नो, जातमापातमङ्गुलम् ॥ २३५ ॥ निशम्येति गुणांस्तस्या, भूपतिर्विस्मितो भृशम् । प्रशशंस सदाशंसो, गुणज्ञ इति तां मुदा॥ २३६ ॥ स्त्रीजातेरप्यहो ! तस्याः, पेशलं बुद्धिकौशलम् । शीलस्य च त्रिधा शुया, परिशीलनमुत्तमम् ।। २३७ ।। वपुषाऽपि १ पूर्व हि कुबेरौपम्यं विभवादिभिः घनदसादृश्यं बभूव अधुनाऽपि कुबेरः -कुत्सितशरीरस्तदौपम्ये कुबेरौपम्यं कुशरीरसाम्यम् ॥७१॥

Loading...

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268