Book Title: Jain Katha Sangraha Part 03
Author(s): Kalyanbodhivijay,
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीजैन कथासंग्रहः
श्रीचनालेखा कथानकम्।
॥१॥
॥अहम्॥ . ॥श्री शंखेश्वर पाश्वनाथाय नमः। ॥श्री प्रेम-भुवनभानु-पा-हेमचंद्र सदुरुभ्यो नमः ॥
' श्रीसम्यक्त्वदृढतायां
श्रीचन्द्रलेखाकथानकम्। श्रीवर्द्धमानमानम्य जिनं सद्धर्मदेशकम् । सर्वकर्मविनिर्मुक्तं प्रणम्रामरपूजितम् ॥१॥ स्वल्पप्रज्ञावबोधार्थमृजुगीर्वाणभाषया। सम्यक्त्वे रच्यते रम्या चन्द्रलेखा कथा मया ॥२॥'या देवे देवताबुद्धिगुरौच गुरुतामतिः । धर्मे च धर्मधी: शुद्धा सम्यक्त्वमिदमुच्यते॥३॥जीवार्दीश्च पदार्थान्
यो जानीते भावतस्तथा। अजानन्नपि श्रद्धत्ते सम्यक्त्वं तस्य जायते ॥४॥'भ्रष्टेनापि हि चारित्रात् - १ उक्तं च-अरिहन्तो मह देवो, जावज्जीवं सुसाहुणो गुरुणो । जिणपन्नत्तं तत्तं, इय सम्मत्तं मए गहिअं ।।
२जीवाइ नवपयत्थे जो जाणइ तस्स होइ सम्मत्तं । भावेण सद्दहतो अयाणमाणे वि सम्मत्तं । नवतत्त्व. गा.५१. ३दसणमडो भो दसणभट्ठस्स नत्वि निव्वाणं । सिझन्ति चरणरहिया दसणरहिया न सिज्झन्ति ॥ आव. नि.
-
॥१॥

Page Navigation
1 ... 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268