________________
श्रीजैन कथासंग्रहः
श्रीचनालेखा कथानकम्।
॥१॥
॥अहम्॥ . ॥श्री शंखेश्वर पाश्वनाथाय नमः। ॥श्री प्रेम-भुवनभानु-पा-हेमचंद्र सदुरुभ्यो नमः ॥
' श्रीसम्यक्त्वदृढतायां
श्रीचन्द्रलेखाकथानकम्। श्रीवर्द्धमानमानम्य जिनं सद्धर्मदेशकम् । सर्वकर्मविनिर्मुक्तं प्रणम्रामरपूजितम् ॥१॥ स्वल्पप्रज्ञावबोधार्थमृजुगीर्वाणभाषया। सम्यक्त्वे रच्यते रम्या चन्द्रलेखा कथा मया ॥२॥'या देवे देवताबुद्धिगुरौच गुरुतामतिः । धर्मे च धर्मधी: शुद्धा सम्यक्त्वमिदमुच्यते॥३॥जीवार्दीश्च पदार्थान्
यो जानीते भावतस्तथा। अजानन्नपि श्रद्धत्ते सम्यक्त्वं तस्य जायते ॥४॥'भ्रष्टेनापि हि चारित्रात् - १ उक्तं च-अरिहन्तो मह देवो, जावज्जीवं सुसाहुणो गुरुणो । जिणपन्नत्तं तत्तं, इय सम्मत्तं मए गहिअं ।।
२जीवाइ नवपयत्थे जो जाणइ तस्स होइ सम्मत्तं । भावेण सद्दहतो अयाणमाणे वि सम्मत्तं । नवतत्त्व. गा.५१. ३दसणमडो भो दसणभट्ठस्स नत्वि निव्वाणं । सिझन्ति चरणरहिया दसणरहिया न सिज्झन्ति ॥ आव. नि.
-
॥१॥