SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः बीचम्पकमाला था। ॥७६॥ तद्धेती दुरितक्षयाय परमे हेतौ परब्रह्मणः , सम्यग् ब्रह्मणि भावसाधुमहिते यत्नः समाधीयताम् ॥२८५॥ ॥ इति श्रीतपागच्छाधिराजश्रीविजयदानसूरीश्वरशिष्यमहोपाध्यायत्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्यायत्रीभावविजयगणिविरचितायां चम्पकमालाकथायां चतुर्थः प्रस्तावः । तत्सम्पूर्ती च सम्पूर्णेयं चम्पकमालाकथा॥ ॥अथ प्रशस्तिः ॥ तपगणनगगनरवीणां, श्रीविजयानन्दसूरिशक्राणाम् । राज्ये कथानकमिदं, भावविजयवाचकस्तेने॥१॥ सिद्धिगगनमुनिचन्द्रप्रमितेऽब्दे १७०८ विजयदशमिकासु तिथौ। विद्यापुरे वितेने, कथाममूं सोऽर्थितः प्राज्ञैः॥२॥ महासतीवृत्तमिदं वितन्वताऽयुक्तं यदुक्तं मयकाल्पबुद्धिना। मिथ्याऽस्तु तत्पापमपाग्रहस्य मे, सद्धिश्च तच्छोध्यमुदारबुद्धिभिः ॥३॥ ॥७॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy