________________
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला
कथा।
॥७५॥
प्रतिलाभयन् । श्रमणोपासकेष्वाप, प्रथमत्वं स शिष्टधीः ।। २७५ ॥ युग्मम् ।। सती चम्पकमालाऽपि, शीलसौरभशालिनी । अणुव्रतादिसद्गुणैरालीढा शुशुभेऽधिकम् ॥ २७६ ॥ स्वतोऽप्युदारोदारोक्त्या नोदितश्च प्रमोदवान् । धर्मस्थानेषु सार्थेशः, स्वमर्थ सोऽकृतार्थयत् ॥ २७७ ॥ न्यास्थन्नव्यानि चैत्यानि, पुराणान्युद्दधार च । भूरिवित्तव्ययैरहदाश्च प्रत्यतिष्ठिपत् ॥ २७८ ॥ जैनोपयोगिशास्त्राणां, पुस्तकान्यप्यलीलिखत् । चतुर्विधस्य सङ्घस्य, भक्तिं च विविधां व्यधात् ॥ २७९।। कृततज्जीवनोपायो, धीवरादींश्च धीवरः । न्यवर्त्तयज्जीववधाद्दीनादीनुद्दधार च ॥ २८० ॥ सङ्घाधिपत्यतिलकमालिके दधदुत्तमम् । शत्रुञ्जयोज्जयन्ताद्रिमुख्यतीर्थानि सोऽनमत् ।। २८१ ॥ इत्थं तौ दम्पती शुद्धं, श्राद्धधर्म समाश्रितौ ॥ यथाशक्ति जिनाधीशशासनोद्योतनोद्यतौ ॥ २८२ ॥ यथावत् पालयन्ती चाभिगृहीतानभिग्रहान् । आनन्दशिवनन्दादिदाम्पत्यौपम्यमापतुः ॥ २८३ ॥ युग्मम् ॥ समाधिमृत्युमासाद्य, प्रान्तेऽप्यनशनादिना । सुगति तौ गतौ सा हि, सुप्रापा जिनसेविनाम् ।। २८४॥
इत्थं चम्पकमालया सुविमलं शीलं दधत्या दृढं, लेभेत्रापि महान् प्रभावविभव: प्रेत्यापि शर्मोत्तमम्।
॥५॥