________________
श्रीजैन कथासंग्रहः
श्रीचम्पकमाला
कथा।
॥७१॥
युष्मासु, पूर्वावस्थासलक्षणम् । कुबेरी पम्यमेवैकं, कुतः सम्प्रति दृश्यते ? ॥ २२७ ॥ इति राज्ञोदिताः पूर्वानुभूताऽसातसंस्मृतेः । उदश्रवस्तेऽजायन्त, सायवाले रथाङ्गवत् ॥ २२८ ॥ चिरे च यथावृत्तं, स्ववृत्तान्तं सगद्गदम् । प्रेर्यमाणा नृपतिना, वार्यमाणा अपि ह्रिया।। २२९ ॥ भूयोऽभ्यधुश्च ते स्वामिन् !, दुःशीलां तां महासतीम् । चिकीर्षवः पूतिजलां, मन्दा मन्दाकिनीमिव ॥ २३०॥ सत्याः सत्यामपि ख्याति, मत्सरेणासहिष्णवः । पातकैः पातिताः स्वीयैर्गत्तै पातकिनो वयम् ॥ २३१॥ युग्मम् ॥ नात्र दोषो महासत्यास्तस्याः कोऽपि प्रभो! ततः । स्वयं भ्रियन्त एवाकै प्रति धूलिक्षिपो जडाः ॥ २३२ ॥ यच्चान्नादिप्रदानेनास्माकं पापात्मनामपि । चक्रे सा जीवनोपायं, तत्तु चित्राय जायते ॥ २३३ ॥ कदन्नं यद्ददौ गर्तास्थानान्त: सा महासती । विज्ञेयं तत्तु विस्मेरस्मरापस्मारशान्तये ॥ २३४ ।। तत्कृतैरुपचारैस्तैर्मदनोन्मादहारिभिः । क्षामत्वादिकमेतन्नो, जातमापातमङ्गुलम् ॥ २३५ ॥ निशम्येति गुणांस्तस्या, भूपतिर्विस्मितो भृशम् । प्रशशंस सदाशंसो, गुणज्ञ इति तां मुदा॥ २३६ ॥ स्त्रीजातेरप्यहो ! तस्याः, पेशलं बुद्धिकौशलम् । शीलस्य च त्रिधा शुया, परिशीलनमुत्तमम् ।। २३७ ।। वपुषाऽपि १ पूर्व हि कुबेरौपम्यं विभवादिभिः घनदसादृश्यं बभूव अधुनाऽपि कुबेरः -कुत्सितशरीरस्तदौपम्ये कुबेरौपम्यं कुशरीरसाम्यम्
॥७१॥