SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ श्रीचम्पकमाला श्रीजैन कथासंग्रहः ॥७०॥ ॥२१५॥ धनिना तेन चास्मासु, यक्षत्वारोपणं कृतम् । नरत्वारोपणं चञ्चास्विव कार्यविशेषतः॥२१६॥ आरोपेण च सद्भावकार्य नाथ ! न जायते । रजः पर्वमहीशेन, तात्त्विकोर्वीशकार्यवत् ॥ २१७ ॥ सार्थेशधाम्नि चाऽस्माभिर्यदत्तं सर्वमीहितम् । अदीयत तदीयं तत्, तन्नु' तकै 'रिव ॥ २१८॥ तद्देव! न वयं देवाः, किं तु त्वत्सेवका ध्रुवम् । दैवात् प्राच्यामपि स्वीयशक्तिं गमितपूर्विणः ॥ २१९ ॥ स्वामिन्ननुगृहाण त्वं, ननु स्वाननुजीविनः। प्रणामकारणाद्यं च, मन्तुमेनं सहस्व नः ॥ २२०॥ तच्छुत्वा विस्मयप्रेमकारुण्यैर्भावसङ्करम् । दधानो भूधवः सर्वान्, मञ्जूषाभ्यश्चकर्ष तान् ॥ २२१ ॥ सूदान् पाकार्थमादिश्य, ततस्तान् धीसखानृपः । दृशा प्रेमस्पृशा पश्यन्नित्यूचे स्निग्धया गिरा ॥ २२२ ॥ हे सखायः ! कथं यूयमत्यर्थ क्षामकुक्षयः ? । व्यक्तका लदुष्कालरौपम्यं गताः समे ॥ २२३॥ कचित् *सच्चित्तमुत्कारिरूपा अपि विरूपताम् । प्राप्ता यूयं कुतोऽसाध्यव्याधिव्याबाधिता इव? ॥२२४ ॥ हे वयस्याः! वयस्याद्योत्तरे सत्यपि जज्ञिरे। भवन्तो निर्बलाः कस्माज्जराजर्जरिता इव ॥ २२५ ॥ वहन्तो हन्त ! शर्मोच्चैर्देवा दोगुन्दका इव । केनैवं प्रापिता यूयं, दुर्दशां दुर्दशां हहा ! ॥ २२६ ॥ किं बहूक्तेन १ तत्प्रेरितैः । २ कर्मकरैः । ३ अस्थिपञ्जरम्। ॥* शोमनचेतसां-मुद्कारि आनंदकारि, ४ द्वितीये। ॥७०॥
SR No.600264
Book TitleJain Katha Sangraha Part 03
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy